Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

View full book text
Previous | Next

Page 137
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् जोमयत्वात् / / 874 // "मधुसूदनः" 875 इति / मधो:-दैत्यस्य सूदन:-विनाशकः, कृष्णरूपेण तन्नाशकत्वात् / मधुसूः-पुष्पम्, तस्य उ:-विशेषेण दन:-विकाशो यस्मादिति वा / 'उर्विशेषेऽनुकम्पायाम् // ' इत्युक्तेः / ‘दनुर्दैत्यप्रभेदे स्यात् प्रकाशे स्याद् दनः पुमान् // ' इति मेदिनिः / 875 // "मोक्षः" 876 इति / तत्प्रदातृत्वात् तन्नामता / / 876 / / "मोक्षाधारः" 877 इति / मोक्षम् आ समन्ताद् भक्तानां धारयतिप्रापयतीति स तथा // 877 // “मोक्षहेतुः" 878 इति / संसारपाशान्मोचनं मोक्षः, तस्य हेतु:-कारणं तद्, मोक्षस्य तद्धेतुकत्वात् / / 878 / / "मोक्षदायकः" 879 इति / मोक्षं-मुक्तिं दापयतीति सः / / 879 // "मोक्षद्वारम्' 880 इति / सकलकर्मणां क्षय:-मोक्षा, तस्य द्वारमिव द्वारम्, तत्प्राप्तौ निदानीभूतत्वात् / / 880 // "मौनी" 881 इति / अधार्मिकेषु धर्मानुपदेश:-मौनम्, तद्वान् / / 881 // "मेधा" 882 इति / शब्दा-ऽर्थयोर्धारणवती धीर्मेधा, तदुपायीभूतत्वात् तन्नामता // 882 // "मेधावी" 883 इति / पूर्वोक्ता मेधा विद्यते यस्य स तथा / / 883 / / 'मेध्यः" 884 इति / मेध्य:-पवित्रः / यदुक्तमन्यत्र'यद् भानुभिर्भूमिराप: शोध्यन्तेऽमेध्यगा अपि।। सर्वेभ्योऽप्यधिको मेध्य: श्रीसूर्य इति गीयते / / ' इति ब्रह्मपुराणोक्तेः / / 884|| "मेधिकः" 885 इति / मेधया-पूर्वोक्तया दीव्यतीति मेधिकः / मा- . लक्ष्मीः, इ:-कामः, तयोः धिः-समूहः, तस्मात् कं-सुखं यस्येति वा। 'धिर्धिक्कारे समूहे स्यात्, स्त्रियां धी: स्मरणे मतौ // ' इति धरणिः // 885 / / 133

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194