Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "मङ्गलकर्ता" 898 इति / मङ्गलानि-श्रेयांसि भक्तानां करोति- .. निष्पादयतीति स तथा / / 898 // “मन्त्रः" 899 इति / मन्त्रयतीति मन्त्रः, नास्तिकैरननुभूतस्वरूपः // 899 / / / / इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त खुस्फहमा'ऽपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां / चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां नवमशतविवरणं समाप्तम् / / "मन्त्रमूर्तिः" 901 इति / मन्त्रा:-वेदमन्त्राः, तन्मयी मूर्तिर्यस्य स तथा। 'मन्त्रमयी देवता // ' इति मीमांसकोक्तेः // 901 // "मरीचिमाली" 902 इति / मरीचिभिर्मालते-शोभते इत्येवंशीलो मरीचिमाली / मरीचीनां मया-शोभया लीयतेऽस्मिन्निति वा // 902 / / "मृत्युः" 903 इति / म्रियतेऽनेनेति मृत्यु:, रुद्ररूपेण संहारकत्वात् / / 903 // "मरुतामीश्वरेश्वरः" 904 इति / मरुतामीश्वराः-इन्द्राः, तेषामपीश्वरः // 904|| "मरुतांपति:" 905 इति / मरुतां-सर्वगायित्रीमन्त्राणां पति:-अधिष्ठाता। 'मरुद् देवे समीरे ना गायित्री-ग्रन्थि-पर्णयोः // ' इति मेदिनिः॥ मिष्टाचारः" 906 इति / मिष्ट:-शुभफलप्रद आचारो यस्य स तथा // 906 // “मति:" 907 इति / मननं-मतिः, तत्प्रदातृत्वात् तन्नामता / / 907|| "मतिमान्" 908 इति / मति:-अनिर्वचनीया धीविद्यते यस्य यस्मिन् वा, स तथा / / 908 // "नाकारः" 909 इति / न विद्यते आकारो यस्य स तथा, नाकारादित्वाद् अनभावः, निरंशत्वाद् / / 909 // 135

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194