Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 140
________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "नाकपालिः'' 910 इति / नाकस्य-स्वर्गस्य पालिरिव पालि:, तन्मर्यादीभूतत्वात् / नाकं पान्तीति नाकपाः, इन्द्राः / तेषाम् आलि:-सेतुः। 'अलिः सुरा पुष्पलिहोः पुंस्यालिविंशदाशये। स्त्रियां त्रिषु वयस्यायां सेतौ पक्षे च कीर्तितः // ' इति मेदिनिः / / 910 // “नागराड्" 911 इति / नागा:-पातालवासिनो देवाः, तेषां राट्-राजा। नागा:-तोयदा राजन्ते येनेति वा। "नाग:पुं नाग-मातङ्ग-क्रूराचारिषु तोयदे // " इति मेदिनिकारः // 911 // "नारायण:" 912 इति / नारा:-आपो भूतानि वा, तान् अयते इति सः। यदुक्तमन्यत्र'आपो नारा इति प्रोक्ता आपो वै नरसूनवः / तापदस्यायनं प्रोक्तं तेन नारायणः स्मृतः॥' इति // 912 / / "नाथ:" 913 इति / नाथ्यते-याच्यते लोकैरिति सः / सर्वेश्वर इति वा // 913 // "नभः" 914 इति / नभ्यतीति नभः, आकाशम: अनन्तत्वाद् तदभिधेयता / तद्वद् व्यापक इति वा // 914 // "नभस्वान्' 915 इति / नभस्वान्-वायु:, प्राणरूपत्वेन सकलप्राणिषु वर्तमानत्वात् / / 915 // "नभोविगाहनः" 916 इति / नभ:-आकाशं विगाह्यतेऽनेनेति सः // 916 / / "नभ:केतनः" 917 इति / नभ:-आकाशम् तदेव केतनं-गृहं यस्य स तथा, सर्वदा तत्रावस्थितिकारित्वात् / / 917|| "नूतनः" 918. इति / नूतन:-नवः, प्रतिदिनमुदयशालित्वात्, जरसाऽनभिभूतत्वाद् वा // 918 // ''नोत्तरः" 919 इति / उत्-प्राबल्येन तरति संसारमिति उत्तरः, गुरुः / न 136

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194