Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "मेरुमेयः" 886 इति / मेरुणा मीयते, अर्थाद् द्वीपान्तर्गमनं यस्य स तथा / / 886 // "मुकुटी" 887 इति / मुकुटं-शिरोभूषणम्, तदस्यास्तीति सः / मु:मुक्तिः, तस्याः कुट:-वासः, तद्वानिति वा / 'स्त्रियां मुर्मोक्षणे मोक्षः॥' इति मेदिनिः / 'वासः कुटो द्वयोः शाला // ' इत्यमरः / / 887 // "मनुः" 888 इति / मन्यते इति मनुः, कालविशेषः; तज्जनकत्वात् / / 888 // "मुनिः".८८९ इति / मननशील:-मुनिः, सर्वविषयकभावनावानित्यर्थः // 889 // “मन्दारः" 890 इति / मन्दन्ते-मोदन्ते देवा अनेनेति मन्दारः, पारिजातकः / नभस: शोभाकारित्वेन तत्प्रतिम इत्यर्थः / मन्देषु-पापिषु तदुच्छेदकारि अरं-चक्रं यस्येति वा / / 890 // . “मन्देहक्षेपण:" 891 इति / मन्देहा:-राक्षसाः क्षिप्यन्तेऽनेनेति स तथा // 891 // "मनोहरः" 892 इति / मन:-चित्तं हरतीति मनोहरः, रुचिराकारधारित्वात् / / 892 // . "मनोहररूप:" 893 इति / मनोहरं-चित्ताहादजनकं रूपं यस्मात् स तथा / / 893 / / "मङ्गलम्' 894 इति / मङ्गलं-शुभकर्म, तन्मयत्वात् / / 894 // . “मङ्गलालयः" 895 इति / मङ्गलस्य-अङ्गारकस्य, आलय:-स्थानं. यस्मात् स तथा। प्रथमत: श्रीसूर्यादङ्गारको मेषं वृश्चिकं राशिद्वयं प्राप्तवानिति प्रसिद्धेः / / 895 // . "मङ्गलवान्" 896 इति / मङ्गलानि विद्यन्ते यस्य यस्मिन् वा स तथा / / 896 / / "मङ्गली" 897 इति / प्रतिदिनमुदयो मङ्गम्, तदस्यास्तीति स तथा // 897|| 134

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194