Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 124
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "कार्यम्" 729 इति / क्रियते इति कार्यम्, कार्यकारणयोरभेदात्। 'कार्यः' इति पाठे; केन-सुखेन युत: अर्यः-स्वामीति व्याख्या। 'अर्यः स्वामिवैश्ययोः / / ' इत्यमरः / / 729 // "कारणावहः" 730 इति / कारणं-कारणत्वमावहतीति स तथा, जगदुत्पत्तिहेतुत्ववानित्यर्थः // 730 // “कारुणिकः" 731 इति / निरुपधिपरदुःखप्रहाणेच्छा करुणा, सा विद्यते यस्य स तथा; सर्वभूतेषु दयावानित्यर्थः / / 731 / / "कार्तस्वरः" 732 इति / तत्प्रदातृत्वात् तत्सदृशमण्डलत्वाद् वा। कृतयुगस्यायं कार्तः, एवंविधः सुष्टु-शोभन: अर:-मर्यादा यस्मात् स तथा, सर्वदा कृतयुगसम्बधिमर्यादाप्रवर्तकत्वात्। 'मर्यादायामरं शीघ्र शीघ्रगे पुण्यवद् // इति धरण्युक्तेः // केन-अग्निना आर्ता:-पीडिताः, तेषां स्वर:नामाक्षराणि यस्येति वा // 732 / / "काश्यपेयः" 733 इति / कश्यपस्यापत्यं-काश्यपेयो गरुडः, सकलस्थावर-जङ्गमविषविनाशित्वादभेदोपमायां तन्नामता / काश्यपस्यबौद्धस्य ई:-लक्ष्मी: शून्यवादव्यवस्थापनरूपा, तत्र य:-वहिरिति वा, किञ्चिद् नास्तीति वदर्ता भगवद्दर्शनेन तन्मतव्यवच्छेदो भवतीति तात्पर्यार्थः / कश्यं-मद्यं तं पिबन्तीति काश्यपाः, मद्यपाः; तेषां समूहः काश्यपम् / तस्य ई:-शोभा, तस्या य:-यम इतिं वा, तदुदये तच्छोभानिवृत्तेः / 'यस्तु वह्नौ यमेऽपि च / / ' इत्येकाक्षरकोषाः / काश:-ब्रह्म, तस्येदं काश्यं-ब्रह्मज्ञानम्, तेन पेय इति वा // 733 // " काष्ठा' 734 इति / काष्ठा-दिक् तस्यास्तत्परिस्पन्दजनितत्वात्, अष्टादशनिमेषात्मकालोपाधिजनकत्वाद् वा // 734 // “खम्" 735 इति / खम्-आकाशम्, निराकारत्वाद् व्यापकत्वाद् वा। 120

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194