Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

View full book text
Previous | Next

Page 126
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पृथ्वी, ब:-वरुणः; ई:-लक्ष्मीः , एतान् राति-गृह्णातीति वा / कुवंचन्द्रविकाशि कमलम्, ईर्ते-कम्पयतीति सः, तदुदयेनैव तत्सकोचात् / / 746 / / “कपिल:" 747 इति / कं-जलं पिबतीति / कपय:-रश्मयः, तान् लातीति सः // 747 // “कपर्दी" 748 इति / कपर्दी-ईश्वरः, तद्रूपत्वात् / / 748 / / "कविः" 749 इति / कवते कौति वा कविः, पण्डित इत्यर्थः / / 749 / / "गोपति:" 750 इति / गो:-स्वर्गस्य पति: गोपतिः, तद्गममनस्य तदधीनत्वात् / / 750 // "कवच:" 751 इति / भक्तानामवननिदानभूतत्वेन कवच इव कवचः / / 751 // "कवची" 752 इति / कवचं-तनुत्राणं तेजोलक्षणम्, तदस्यास्तीति कवची, निरन्तरमच्छेद्याभेद्य इत्यर्थः / / 752 / / "गोविन्दः" 753 इति / गां विन्दतीति गोविन्दः, तदुक्तमन्यत्र 'नष्टां वै धरणीं पूर्वमविंदं वै गुहागताम् / . गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः // ' इति / . गोवेषात् तु तथा वाणी, तां च विन्दयते भवान् / - गोविन्दस्तु ततो देवो मुनिभिः कथ्यते भवान् / / ' इति // 753 / / "गोमान्" 754 इति / गाव:-लोचनानि ज्ञानमयानि विद्यन्ते यस्य स तथा / गोमान्-स्वर्गवानिति वा / / 754 / / "ज्ञानवान्' 755 इति / ज्ञानं विद्यते यस्य स तथा, जगद्विलक्षणनित्यसविषयकज्ञानवानित्यर्थः / / 755 / / "ज्ञानगम्यः" 756 इति / ज्ञानेनैव गम्यते-ज्ञायते इति सः / 'ज्ञानेनैव तु कैवल्यम् // ' इति पुराणोक्तेः / / 756 / / "ज्ञानशोभन:'" 757 इति / ज्ञानं शोभनं यस्मिन् यस्माद् वा स तथा / / 757 / / 122

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194