Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "मास:" 841 इति / सूर्यपरिस्पन्दजनित: कालविशेषो मासः, तत्प्रवर्तकत्वात् / / 841|| "मांनिदामा" 842 इति / मानं विद्यते यस्य तन्मानि, एवंविधं दाम यस्य स तथा, शोभनस्रगित्यर्थः / मानं विद्यते येषां ते मानिन:-दैत्याः, तान् द्यन्तिखण्डयन्ति ये ते मानिदाः, सुराः / तेषां मां-लक्ष्मी आनयतिप्राणयतीति वा / / 842 // "मान्धाता" 843 इति / मान्धाता-राजा तत्कारणत्वात् / / 843 / / "मानी" 844 इति / मानं-पूजाविशेषो विद्यते यस्य स तथा / / 844 // "मारुत:" 845 इति / मया-लक्ष्म्या रुत:-अनेकैः प्रकारैः स्तुतः // 845 / / "मार्तण्डः" 846 इति / मृतमण्डं जीवयतीति सः, स्वतेजसा ब्रह्माण्डमनुप्रविश्य तदुपबृंहणात् / / 846 // . "माता" 847 इति / मननशीलो माता, जनयित्री वा; जगनिवासजठरत्वात् पोषकत्वाद् वा // 847 // "मातरः" 848 इति / मया-लक्ष्म्या दरिद्रोपद्रुतान् जनान् तारयतीति स: // 848 // "महास्वेताप्रियः" 849 इति / महास्वे नाम्नी नाडी, तस्याः प्रिय:तदधीशः / ‘महास्वेताया नाड्या: श्रीसूर्यः स्वामी / / ' इति योगशास्त्रे प्रतिपादितत्वात् / औषधिविशेषो वा, तस्याः प्रियः / 'आदित्यवारोद्धृतमहास्वेतामूलस्य बहुषु कार्येषूपयोगः // ' इति रुद्रयामलादौ . कथितत्वात् / / 849 // "महाबाहुः" 850 इति / महान्तो बाहवो यस्मात् स तथा // 850 // "महाबुद्धिः" 851 इति / महती-सकलपदार्थावभासिनी बुद्धिर्यस्य यस्माद्वा सं तथा // 851 // 130

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194