Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् कमलाया आनन्दो यस्मादिति वा, विष्णुरूपेण तद्भोक्तृत्वात् / / 782 / / "गुणः" 783 इति / सकलगुणाश्रयत्वेन गुण-गुणिनोरभेदोपचारः। सत्त्वरजस्तमोरूपगुणत्रयात्मक इति वा // 783 // "गन्धवहः" 784 इति / गन्धवह:-वायु:, तद्वदिव सर्वत्राप्रतिबद्धत्वात् . // 784 // "कुण्डली' 785 इति / कुण्डलं-कुण्डलाकृतिः, प्रस्तावान्मण्डलं लक्ष्यते, तद्वान् / कुण्डलम्-आभरणम्, तदस्यास्तीति वा केयूरवान् . मकरकुण्डलवानिति ध्येयरूपत्वात् / कुण्डली-सर्पः, शेषरूपेण वसुधाधारकत्वात् / / 785 // 'गणपतिः" 786 इति / गणानां नन्द्यादीनां पति:-स्वामी // 786 / / "कञ्चुकी" 787 इति / कञ्चुकं-वर्म; तदस्यास्तीति स तथा; .. सन्देहविनाशार्थं सर्वदा कवचोपयुक्तत्वात् / / 787 / / "गुणवान्" 788 इति / गुणा:-शौर्यादयः, ते सन्त्यस्मिन्निति स तथा // 788 // "गणेशः" 789 इति / गण:-समूहः, अर्था देवानाम्, तस्य ईश:-स्वामी / गणानाम्-अर्थाद् दैत्यगणानाम् ई-लक्ष्मी श्यतीति वा / / 789 / / "गणेश्वरः" 790 इति / गण:-प्रथमः, अर्थाद् ब्रह्मा; तस्येश्वरस्तस्य तदुत्पाद्यत्वात् / 'गण: प्रथम-संख्ययोः // ' इत्यनेकार्थः / / 790 // 'गणनायकः" 791 इति / गण:-ज्योतिःशास्त्रव्यवहारः, तत्र नायक:प्रभुः समर्थ इति यावत्, तत्प्रणेतृत्वात् / / 791 / / "गुरुः" 792 इति / हिताऽहितोपदेशकत्वात् / / 792 / / "गृहदः" 793 इति / गृहं-स्थानं स्वर्गलक्षणं भक्तानां ददातीति सः // 793 / / "ग्रहपतिः" 794 इति / ग्रहाणां पति:-पालयिता, तेषां हीनतेजसां 125

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194