Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 91
________________ श्रीसूर्यसहस्रनामसहवयम् "भूधरः'' 397 इति / जलाप्लुतां भुवं तच्छोषणेन धरतीति यः स तथा / भूधर:-नगः, तदुत्पादकत्वाद् वा / भुवं-स्थितिमर्यादां धरतीति वा / 'भूरुत्पत्तिस्थितिभूमिषु' इत्युक्तेः // 397 // "भवद्योतः" 398 इति / भव:-संसार ईश्वरो वा, तयो?तौ-समुद्भवप्रकाशी यस्मादिति सः / भवं-जन्म तत्तत्कर्मानुसारेण द्योतयति-प्रकाशयतीति वा / 'भव: संसार-सत्ता-नि:श्रेय:-शङ्कर-जन्मसु / ' इति विश्वः / / "भूपति:" 398 इति / भू:-जगतामुत्पत्तिस्थानम्, तस्याः पति:पालयिता, सृष्टि-स्थितिकर्तेत्यर्थः // 398|| "भूष्यः' 399 इति / भूषयितुं योग्यो भूयः, स्वयं भूषितत्वेऽपि तद्भक्तैश्चन्दनादिना तन्मण्डलस्य भूष्यमाणत्वात् / / 399 / / “भोगी" 400 इति / भोग:-सुखानुभव:, सोऽस्यास्तीति भोगी। भोगा:सर्पशरीराणि रथरज्जुतया विद्यन्ते अस्य अस्मिन्निति वा // 400 // // इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त 'खुसफहम' अपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां सेखश्रीअबुलफलजकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां चतुःशतविवरणं समाप्तम् / / “भोक्ता" 401 इति / भुनक्तीति भोक्ता / सकलपदार्थोपभोगकारित्वात् / भुङ्क्ते इति भोक्ता सृष्टिविनाशकारी, प्रलये स्वयमेव जगन्नाशकत्वात् / 'सृजत्यवति भुङ्क्ते च सृष्टि-स्थित्यन्तकृद् विभुः / / ' इति पुराणोक्तेः // 401 / / "भुवनपूजित:" 402 इति / भुवनैर्लक्षणया तत्रस्थैर्मनुष्यैः पूजित:चन्दनादिनाऽर्चित इत्यर्थः / भुवनं पुनातीति भुवनपः, एवंविधं जितं-जयो यस्येति वा // 402 //

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194