Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 102
________________ श्रीसूर्यसहस्रनामसङ्गहत्रयम् "परमः" 501 इति / परम:-उत्कृष्टः, अनन्याधीनत्वात् केवलचिदानन्दमयस्वरूपत्वाद् वा / परा-उत्कृष्टा मा-माया मा-शक्तिर्ज्ञानं वा यस्येति वा / यदुक्तमन्यत्र 'उत्कृष्टतां व्यनक्तीह, परशब्दः समासगः। ज्ञान-श्री-शक्ति-हिंसार्थवाचि मा ध्वनिना समम् / / ' इति / परेषां जनानां मं-ज्ञानं यस्मादिति वा // 501 // "परमोदारः" 502 इति / परमश्वासावुदारश्च परमोदारः, सर्वेषां समीहितार्थसार्थसम्पादकत्वात् / परेषां मा-लक्ष्मीः , उ:-दीप्तिः, ते दारयतीति वा / 'उ विषादेऽनुकम्पायां दीप्त्यां पुनरनव्ययम् / / ' इति मेदिनीकारः / परमा:-योगिनः, तैरुदीर्यते-गम्यते इति वा // 502 / / "परमेष्ठी" 503 इति / परमे-प्रकृष्टे, स्वे-महिम्नि स्थातुं शीलमस्येति स तथा // 503 // "पुरन्दरः" 504 इति / सुराणां शत्रुभृतं पुरं दारयतीति यः स तथा / पुरं द्यतीति पुरन्दरः, इन्द्रः / तस्य र:-रक्षणं यस्मादिति वा // 504 / / "प्रणतार्तिहा" 505 इति / प्रणतानां-भक्तानां अति-पीडां हन्तीति स तथा / प्रकृष्टं णं-ज्ञानं येषां तें प्रणाः, तेषां ता:-श्रियः, तासाम् अतिः-पीडा विनश्वरत्वलक्षणा, तां हन्तीति वा / / 505 / / "प्रणतार्तिहरः" 506 इति। प्रकर्षेण नता: प्रणताः, विनयवादिनः / तेषामति:-कामजनिता चित्तविप्लुतिः, तस्यां हर इव हरः / प्रणतानां-भक्तानां राज्ञां अर्ती-धनुष्कोटौ स्थित्वा हरः, अर्थात् सर्वशत्रुविनाशक इति वा / 'अर्तिः पीडा-धनु:कोट्योः / / ' इत्यमरः // 506 // "परन्तप:" 507 इति / परम्-अत्यर्थं तपतीति सः / परं-शत्रुवर्गमिति वा, ग्रीष्मौ सर्वेषामधिकतापकारित्वात् / / 507|| 98

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194