Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 106
________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् त्रिजगद्व्यापकत्वात् / योगा:-ज्योति:शास्त्रप्रसिद्धा विष्कम्भादयः, ते विद्यन्ते यस्येति वा // 533 // "योगीश्वरपति:" 534 इति / योगिन:-योगाभ्यासकारिणः / तेषु ईश्वराः याज्ञवल्क्यादयः, तेषां पति:-पूज्य आराध्य इति यावत् // 534 // "योगनित्य:" 535 इति / योगे नित्य:-स्थिरप्रकृतिक इत्यर्थः / योग:प्राप्तिः, सा नित्या-सर्वदा यस्मादिति वा, व्यापकत्वेन सर्वत्र सन्निहितत्वात् // 535 // “योगतत्परः" 536 इति / योगा:-पर्वविशेषाः, तेषु तत्पर:-अभियुक्तः, पापिनां समुद्धरणाय तादृशयोगनिर्मातृत्वात् / / 536 / / "ज्योतिरीश:" 537 इति / ज्योतिषां-चन्द्रग्रहनक्षत्राणां महसां वा ईश:स्वामी, तत्पुष्टिकारित्वात् / / 537|| "जयः" 538 इति / जीयतेऽनेनेति जयः, तत्प्रदातृत्वात् / सर्वान् जयतीति वा / / 538 // “जीव:" 539 इति / जीवति-प्राणान् धारयतीति जीवः / / 539 // "जीवानन्दः" 540 इति / जीवान् आनन्दयतीति सः / जीवानामानन्द:मोक्षो यस्मादिति वा / “महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः // " इति हैमः / / 540 // "जीवनः" 541 इति / जीव्यन्ते लोका अनेनेति सः / जीवस्यबृहस्पतेर्जीवानां वा नं-ज्ञानं यस्मादिति वा / 'नो बुद्धिर्ज्ञान-बन्धयोः / अस्मानस्माकमस्मभ्यमेषां स्थाने भवेच्च नः / / ' इत्येकाक्षरः / जीवान् नयति स्वर्गमिति वा // 54 // "जीवनाथ:" 542 इति / जीवानां-प्राणिनाम्, जीवस्य-बृहस्पतेर्वा नाथ::: स्वामी, तेषां स्वस्वकर्मानुसारिफलप्रदातृत्वात् / 'ईश्वरप्रेरितो गच्छेत् स्वर्ग वा 102

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194