Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 53
________________ Sanskrit Sahityaśāstra उचिते वासके स्त्रीणामृतुकालेऽपि वा नृपैः । प्रेष्याणामपि सर्वासां कार्य ( चैवोपसर्पणम् ) ॥ इति आर्त वकालो हि भूयानपि फलतः (V. L. परतः ) परमिति भवति । The corrupt readings in this passage which are printed in bold type could very well be restored with the help of the corresponding passages in Hemacandra's KS (pp. 419-420) : ...... अस्या एकेन दिनेन वार:.... . नववे प्रसवे वृत्ते चिरचिरहखिन्नां सुखयितुम् । वासयन्ति तत्र स्थाने रात्रिमिति वासका राज्युचिताः कामोपचाराः । धर्मवृत्तिना राज्ञा परिपाट्या [ द्वेष्या ] दुर्भगापि सेव्येति च निरूपयितुमाह- उचिते वासके इति । (15) The Abhi. Bha. (Vol. III, p. 156) reads: किं स्वन्तगतं वासनात्मतया वर्तमानं रसाख्यं भावं भावयन् सुययन् किं सर्वस्य नेत्याह कवेः सूक्ष्मसूक्ष्मा - नपि यो अर्थान् पश्यति तस्य सहृदयस्येत्यर्थः । Hemacandra (p. 423, 11. 16-17 ) correctly reads : तत्रास्यायो विकारोऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः । [The full verse runs as follows : भवतः । उचिते वासके स्त्रीणामृतुकालेऽपि वा बुधैः । द्वेष्याणामथवेष्टानां कर्तव्यमुपसर्पणम् ॥ आर्तवः कालो हि भूयानपि फलतः परिमितीभवति । ] 41 (16) The Abhi. Bha. (Vol. III, p. 62) reads: तेनैकमपि सन्धङ्ग ं तत्रैव सन्धैौ द्वित्रिय कविम्... वे गी संहारे संकेड विद्रौ पुनः प्रदर्शित वीरौ द्रोद्दीपगौ The N. D. (p. 102) reads : ... द्वित्रिर्वा...... संफेटवी रौद्ररसावुद्दीपयतः । The passage in the Abhi. Bha. is easy to correct in the light of the readings in the N. D. (17) The Abhi. Bha. (Vol III, p. 62) reads: इति वृत्ताविच्छोऽपि हि रसस्यैव पोषकः, अन्यथा विच्छेदे स्थाय्यादेस्त्रुटितत्वात् क्व रसवार्ता | The N. D. (p., 102) reads: सर्वसन्धीनां चाङ्गानीतिवृत्ताविच्छेदार्थमुपादीयन्ते इतिवृत्तस्याविच्छेदश्च रसपुष्ट्यर्थः ...... । The reading in the Abhi Bhā must, therefore, be corrected to इतिवृत्ता विच्छेदोऽपि ... (18) The Abhi. Bha. (Vol III, p. 61) reads: ततश्च यद्यथा यद्यस्यानुपयोमि तदरोचकिनोरुचितदधिशर्करापयः प्रभृतिरसान्तरमध्ययोजितं — तेद् द्वारेणान्तःप्रविष्ट सत् षष्टिं व्याधिनिवृत्तिं च विधत्ते...... The context leads us to correct the reading given in bold types to : यस्यानुपयोगि.... तदरोचकिनो रुचितदधिशर्करा .. .. पुष्टि... ... विधत्ते.......

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216