Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology
View full book text
________________
176
Studies in
आलोइए च्चिअ पिए ठविओ तीए मअणेण मोहण-सुहओ। कुसुम-धणुम्मि वि बाणो वलइअ-विष्भम-गुणे मुहम्मि पहरिसो ॥ [ आलोकित एव प्रिये स्थापितस्तस्यान मोहन-सुखदः सुभगः ।
कुसुम-धनुष्यपि बाणो वलयित-विभ्रम-गुणे मुखे प्रहर्षः ॥] 16) Nāyikā yathā
Avauhia-puvva-dise (? dise)......(Vol. IV, p. 1174)
अवऊहिअ-पुव्वदिसे समअं जोण्हाएँ सेविअ-पओस-मुहें । माइ ण झिज्जउ रअणी अवर-दिसाहुत्त-पत्थिअम्मि मिअंके । [अवगृहित पूर्वदिशे समकं ज्योत्स्नया सेवित-प्रदोष-मुखे ।
मातः ( सखि ) न क्षीयतां रजनी, अपर-दिशाभिमुख-प्रस्थिते मृगाङ्के ॥] This verse is cited in SK (p. 679) to illustrate ‘ubha yābhāsa. . 17) Pratināyikā yathāDüra-padibaddha-rāe....(Vol. IV, p. 1174)
दूर-पडिबद्धराए अवऊहंतम्मि दिणअरे अवर-दिसं । असहंति व्व किलिम्मइ पिअअम-पच्चक्ख-दूसणं दिणलच्छी॥ . [ दूर-प्रतिबद्धरागेऽवगृहमाने दिनकरेऽपरदिशम् ।
असहमानेव क्लाम्यति प्रियतम-प्रत्यक्ष-दूषणं दिनलक्ष्मीः ॥1 This verse is cited by Bhoja in SK (p. 453) to illustrate Samadhi (niradbheda variety). 18) Upa-nayikā yatha- . Oratta-pankaa-muhim....(Vol. IV, p. 1175)
ओरत्त-पंकअ-मुहिं वम्मह-णडि व सलिल-सअण-णिसणं ।
अल्लिअइ तीर-णलिणि वाआएँ गमेइ सहअरिं चक्काओ ।। [उपरक्त-पङ्कज-मुखीं मन्मथ-नटितामिव (अथवा, खेदितामिव) सलिलशयन-निषण्णाम् ।
आलिङ्गति तीर-नलिनी वाचा गमयति सहचरी चक्रवाकः ॥] This verse is cited by Bhoja in SK to illustrate 'tiryagābhāsaḥ'. 19-20) Nisa-prathama-yama-karma pradosikam | Yatha
Sajjijjai uvaaro....(Vol. IV, p. 1186) i) सज्जिज्जइ उवआरो अहो रइ वि पुणो रइज्जइ सअणं ।
संहरिअ वाणि-अत्था (?) अप्पाहिअ-पत्थिआ वि रुब्भइ दूई ॥ [सज्जी क्रियते उपचारः, अहो रचितमपि पुना रच्यते शयनम ।
संस्मृत्य वाण्यर्थान् (?) संदिष्ट-प्रस्थितापि रुध्यते दूती ॥] ii) अंजेइ लोअणाई बंधइ रसणं रएइ तिलआलेक्ख ।
जाओ होंत-समागम-सुहेक्क-रसिओ वि वाउलो जुअइ-जणो ॥ [ अनक्ति लोचने बध्नाति रशनां रचयति तिलकालेख्यम् ।
जातो भविष्यत्समागमसुखैकरसिकोऽपि व्याकुलो युवति-जनः ॥] 21) Pratyüşa-kāla-karma prābhātika m | Yathā
Tavaa (? Tava a) raani-vahue....(Vol. IV, p. 1187)

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216