Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 55
________________ Sanskrit Sahityaśāstra (25) The Abhi. Bhā. (Vol. II, p. 431 ) reads : तथा दिव्याश्रयमिति यदनादेशाद् देवानां प्रयोज्यत्वं प्रसक्तं तदप्यनेन निषिद्धम् । नाटके देवानामिवेहापि राज्ञः प्रवेशे शङ्कमाने निराकरोति न राजसंभोग इति, यदि वा औत्पत्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति, अत एव राजनियमः । उचितोऽन्तःपुरजनः कञ्चुकिप्रभृतिः तद्-व्यतिरिक्त बाह्यजनोऽत्र चेदासादिः प्रवेशकादौ कार्य इत्यर्थः । 43 Hemacandra (pp. 435 - 436 ) preserves the correct readings : ..... यदतिदेशाद्... राज्ञः प्रवेशं शङ्कमानो... अत एव राजनि य उचितोऽन्तः पुरजनः .... (26) The Abhi Bhā. (p. 430 ) reads : यदिति वस्तुभूतैः बृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं,.. रित्यादिनायकफलवत्वमुक्तं तत्,......... Now, Hemacandra (p. 435 ) reads : यदिति यस्मादभूतै हत्कथादौ काव्यान्तरे वा प्रसिद्वैर्गुणैर्युक्तं, .. 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' (Hemacandra, p. 433 1 1 ) इत्यादिना यत्फलवत्वमुक्तं तत् ....... . 'नानाविभूतियुक्तमृद्धिविलासादिभि' ....... If we refer to the text (NS XVIII. 46 ) we come to know that 'अभूतगुणयुक्तम्' is being explained by Abhinava in his commentary. Hemacandra's reading यस्मादभूतैः is, therefore, in conformity with the text. Next, the line 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः । (correctly preserved in Hemacandra's KS) and not - 'नानाविभूतियुक्तमृद्धिविलासादिभिः 'is a part of the text (NS XVIII. 11). Abhinava's comment on this line (Abhi. Bhā Vol. III, p. 42 ) runs : नानाविभूतिभिर्युतं धर्मार्थकाममोक्षविभवः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तबाहुल्य दर्शनीयमिति कथयति ऋद्धिविलासादिभिरिति ऋद्धिरर्थस्य राज्यादिसमृद्धि:, विलासेन कामो लक्ष्यते, आदिशब्दः प्रधानवाची, तत्प्रधानाभिः फलसंपत्तिभिः युक्तमित्यर्थः । In the light of this gloss of Abhinava it is crystal clear how Hemacandra's reading 'यत् फलवत्वमुक्तं तत्' preserves the original one. (27) The Abhi Bhā. (Vol. II, pp. 429-430) reads : वस्त्विति साध्यं फलं, शरीरमिति तदुपायं वस्त्वादिकं काव्याभिधेयमात्मशक्त्या प्रकुरुते यत्काव्येन तत्प्रकरणमिति बुधैर्ज्ञेयमिति संबन्धः । यत्र समुत्पाद्य ं न भवति तत्र योऽनुत्पाद्योंऽश न कुत्रस्थो ग्राह्य इति दर्शयितुमाह Now Hemacandra (p. 434 ) reads : वस्त्विति साध्यं फलम् । शरीरमिति तदुपायम्वस्त्वादिकं काव्याभिधेयमात्मशक्त्या प्रकुरुते यत्र काव्ये तत्प्रकरणमिति..............संबन्धः । यत्र न सर्वमुत्पाद्यं भवति तत्र योऽनुत्पाद्योऽश स कुत्रस्थो ग्राह्य इति दर्शयितुमाह । It is very easy to see how Hemacandra's readings are the correct ones. यत्र कविरात्मशक्त्या etc. is the text. It is, therefore, natural if Abhinava says in his gloss यत्र काव्ये यत्काव्येन is decidedly a bad reading. 'यत्र समुत्पाद्य' न भवति' etc. - this line yields no sense. Hemacandra's line, on the other hand, makes good sense.

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216