Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 147
________________ Sanskrit Sahityaśāstra 135 Mammaţa calls this impediment 'Díptiḥ punaḥ punah' and adds "As an example of this 'repeated feeding (or over-elaboration)' we have 'Rati's Lament' in Kumārasambhava. Jhalkikar comments on this statement as follows : रतिविलापे । रतिविलापप्रस्तावे । अत्र 'मोहपरायणा सती' ( स०१ श्लो०) इत्यादिना दीपितोऽपि (दीप्तिमानीतोऽपि) करुणः 'अथ सा पुनरेव विह्वला' (४ स० २६ श्लो०) इत्यादिना पुनर्दीपित: (दीप्ति नीतः) अथ च वसन्तदर्शनेन विच्छिन्नः पुनरपि 'तमवेक्ष्य रुरोद सा भृशम्' (४० स० २६ श्लो०) इत्यादिना उद्दीपित इति बोध्यम् । अत्रैकस्यैव पुनः पुनरास्वादः सहृदयानां वैरस्थायेति दूधकतावीजम् । तदुक्तं प्रदीपोद्योतयो: "उपभुक्तो हि पुनरुपभुज्यमानः उपभुत कुसुमपरिमल इव सहृदयानामास्वादापकर्षकः” इति । तथा चाह तृतीयोद्योते ध्वनिकारः “परिपाक गतस्यापि पौन:पुन्येन दीपनम् परस्य स्याद्विरोधाय" इति । परस्य श्रोतुः विरोधाय वैरस्यायेति तदर्थः । These comments throw more light on the statement of Dhva iyāloka by referring to the particular passages in Rativilāpa. How far these comments correctly interpret the intention of Anandavardhana we shall consider later. Hemacandra's exposition of this rasa-dosa is very interesting and illuminating. In the body of the text he reproduces the relevant statement from Dhvanyāloka and in his own commentary (called Viveka, p. 170) he elucidates : पुनःपुनः परामृश्यमान इति । तथा हि विभावानुभावसामग्री परिघटितशरीरस्यापि रसयितृ-रसन-योग्यस्य रसस्य पुनःपुनरान्दोलनं मालतीकुसुमपरिमर्दनवदननुगुणमेव । धाराप्राले हि रते तदाविमान तत्परवशानामुक्तिरल्पीयत्येव । तथा च तस्यां दशावां महाकवीनामे को द्विमा वा इटोका निर्यान्ति । आ एव तापतवस्तराजे धाराप्रातः करुगरसः (१ धाराप्राप्तकरुणरसः) सर्वाल्यो द्वितीयोऽङ्कः कविना निबद्धः । Hemacandra's disciples, Rāmacandra and Gunacandra, the authors of Nät yadarpaņa (p. 155), more or less say the same thing : __ अत्युक्तिरिति धाराधिरूढस्यापि रसस्य नैरन्तर्येण पुनःपुनरुद्दीप्तिर्दोषो यथा कुमारसंभवे रतिप्रलापेषु । लब्धपरिपोषो हि रसः पुनः पुनः परामृश्यमानो मालतीमाल्य मिव म्लायति । अत एव प्रकर्षप्राप्तरसविशिष्टानां कवीनामल्पीयानेव वाग्विलास इति । • From these two passages it is evident that Hemacandra and his disciples hold that when over-whelmed by emotion (of sorrow) men or women utter only a few words. And for describing the condition of such persons great poets devote at the most two or three stanzas. They imply that the description of "Rati's Lament" in Kumārasambhava, spread over the first thirty-eight verses, is simply repetitive overelaboration of the sentiment of pathos. In actual life it is quite probable, even natural if the profound and tragic shock of the sudden death of her beloved husband would make a woman swoon. On regaining consciousness she might either be struck dumb with intense sorrow or she might 5. Kāvyaprakāśa, with Bālabodhini, p. 440.

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216