Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 70
________________ Studies in सर्वव्यापकत्वादपि विन्दुः । बीजच मुखसन्धेरेव आपलादिति बीजवत् समस्तेतिवृत्तव्यापकत्वमाह । केवलं प्रवात्मानमुन्मेषयति बिन्दुस्तदनन्तरमिति विशेषोऽ- बीजं मुखसन्धेरेव प्रभृति निबध्यते, बिन्दुस्तु नयोः, द्वे अपि तु समस्तेतिवृत्तव्यापके । तदनन्तरमिति । -अ. भा. ३. पृ. १३-१४ -ना. द. पृ. ४१ The readings in the Abhi-Bhā need to be corrected in the light of the ND passage cited above. The word 'Sandhi-dravya' is very obscure. . 86 अन्यस्मिन्नुपाये चिन्तिते सहसोपायान्तरप्राप्तिः यथा अन्यस्मिन्नुपाये चिन्तिते सहसोपायान्तरप्राप्तियथा नागानन्दे जीमूतवाहनस्य शङ्खचूडाप्राप्तवश्य- नागानन्दे जीमूतवाहनस्य शङ्खचूडादप्राप्तवध्यपटस्य पटस्य कंचुकिना वासोयुगलार्पणम् । कंचुकिना वासोयुगलार्पणमिति । -अ. भा. ३. पृ. २० -ना. द. पृ. ४० The incident is briefly summarised in the Nataka-laksana-ratna-kosa thus : यथा जीमूतवाहनस्य परार्थे आत्मानं ददतः शङ्खचूडेन न दत्त वध्यचिह्नम् तव्याकुलस्य कंचुकिनानीय मित्रावसुजनन्या प्रहित रक्तवासोयुगलम् यथावासोयुगमित्यादि । The reading in the ND is lucid. 87 यत्रोद्घाटनं सर्वत्रैव कथाभागसमूहे तत् प्रतिमुखम् , यत्रोद्घाटनं सर्व त्रैव कथाभागसमूहे स प्रतिमुखम् । प्रतिराभिमूख्येन यतोऽत्र वृत्तिः । प्रतिराभिमुख्ये । मुखस्याभिमुख्येन यतोऽत्र वृत्तिः । _ -अ. भा. ३. पृ. २५ -हेम. का. शा. पृ. ४५१ The etymology of the word 'pratimukha,' in fact, the whole passage in the Kas is adopted from the Abhi-Bhā. We must, therefore, add the words mukhasyābhimukhye between pratirābhimukhye and na which are left out by the copyist. 88 अवमर्श स्वप्राप्तेरेव प्रधानता प्राप्त्यशस्य च प्राप्तिरप्राप्तिरन्वेषणमित्येव भूताभिरवस्थाभिः पुनः न्यूनतेति विशेषः । पुनर्भवन्तीभिर्युक्तो गर्भसन्धि: । प्राप्तिसभवाख्यया-अ. भा. ३. पृ. २६ वस्थया युक्तत्वेन फलस्य गर्मीभावात् ।...... "अमर्श त प्राप्तेरेव प्रधानता, अप्राप्यंशस्य च इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः। अप्राप्यंशन्यूनता" इति पाठः स्यात् यतः गर्भसन्धावप्राप्त्यंशः श्वात्रावश्यंभावी । अन्यथा हि संभावनात्मा प्राप्तिप्रधान फलसंभावनात्मकत्वात् अन्यथा स फलनिश्च- संभवः कथं, निश्चय एव हि स्यात् । विमर्श त्वप्राप्तेयात्मक एव स्यादित्युक्त, तद्व्यतिरेकेऽवमर्श रेव प्रधानता, प्राप्यंशस्य च न्यूनतेति विशेषः । प्राप्तेरेव प्रधानता । -हेम. का. शा. पृ. ४५२-४५४ -अ. भा. ३. पृ. २६, संपादकीया टिप्पणी The whole passage in Hemacandra's Kāś is an elaboration of what Abhinavagupta has said regarding garbha-sandhi. In expanding Abhinavagupta's explanation he has retained some of his original sentences as they were. A comparison of the two passages cited above shows that the printed text of the Abhi-Bhā and the last sentence in the passage from the Kāś completely agree (if we ignore the spelling Havamarsa' and 'vimarsa'). The whole discussion about the avamarsa or vimarsa sandhi in the Abhi-Bhā (and the Kāś of 'Hemacandra too) fully supports the printed text of the Abhi-Bhā and the Editor's proposed emendation is misconceived and uncalled for.

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216