Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 85
________________ Sanskrit Sähityaśāstra 73 ) ए (ऊ) ... ...भूविकारमुखरागादीनामाच्छादनकारिणी ......तेषां भ्रविकारमुखरागादीनां संवरणमाच्छादनकारि चित्तवृत्तिरवाहित्थमवहित्था वा । न बहिःस्थ यच्चित्तवृत्तिरूप तदवहित्थं न बहिःस्थ चित्त येनेति चित्तं येनेति पृषोदरादित्वात् ।-पृ. १३३ निरुक्त पृषोदरादित्वाच्च रूपमित्याहुः ।-पृ. २९९ (ए) ...मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनु- यदि वा व्याधीनां...भावनमनेन व्याधिना न मे निवर्तिभावाभावात् । तव्यमित्येव रूप चित्तं तदेव मरणमभिनीयमानमुच्यते । प्रागवस्थेति । म्रियमाणावस्थैव अनेन व्याधिना स एव हि प्राणानां त्यागः । तेन म्रियमाणावस्थेव... मे न निवर्तितव्यमित्येवविधचित्तवृत्तिरूपा ।- अनुभावादेरभावात् ।-पृ. ३०१ -पृ. १४३ सन्देहः किंस्विदित्युभयावलम्बी प्रत्ययः संशय- सन्देहः किञ्चिदि [? किंस्विदित्युभयावलम्बी प्रत्ययः रूपः । विमर्शो विशेषप्रतीत्याकाक्षात्मिका संशयरूपः । विमर्शो विशेषप्रतीत्याकाङ्क्षात्मिका इच्छा। इच्छा । बाधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्र बांधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्र विप्रत्ययः । विप्रतिपत्तिरित्याहुः । येभ्योऽनन्तरं भवितव्यता- विप्रतिपत्तिा । एभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभाव प्रत्ययस्वभावः एकतरपक्षशथिल्यदायी पक्षान्तर एकतरपक्षशथिल्यदायी पक्षान्तरंतुल्यकक्ष्य[? क्ष ]-भावा[? पक्षान्तर] तुल्यकक्षभावाच्च्यावयन्नुन्मग्नताम- च्च्यावयन् उन्मग्नतामन्यस्य दर्शय स्तर्कः । स च न्यस्य दर्शयस्तर्कः । स च संशगात् पृथगेव । संशयात् पृथगेव संशयेन तत्त्वबुभुत्सादिरूपस्य विमर्शादेः सदेहेन तत्वबुभुत्सादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थ भक्त्वा निरूपणम् । अन्ये स्वीकारेऽपि कविशिक्षार्थ भङ्गया। भक्त्वा ] तु धर्मिणि सन्देहो धर्मे तु विमर्शो भ्रान्तिज्ञान निरूपणम् । अन्ये तु विप्रत्यय इत्याहुः ।-पृ. ३०२ "धर्मिणि सदेहो धमे तु विमर्शो भ्रान्तिज्ञानं ज्ञान विप्रतिपत्तिः", इत्याहुः ।-पृ. १४२ (ओ) तेनान्येषामत्रैवान्तर्भावः । तद् यथा- अन्येषां त्वत्रैवान्तर्भावः । तद् यथा दम्भस्यावहित्थे । दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादे- उद्वेगस्य निर्वेदे । क्षुत्तृष्णादे नौ । एवमन्यदप्यू बनौ । एवमन्यदप्यूह्यम् । अन्ये त्याहुः । ह्यम् । अपरे तु मन्यन्ते कः खलु चित्तवृत्तीर्गणयितु -एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगे समर्थः । गणने वा...शोच्य [? शाक्य] शिक्षितप्रदर्शितेषु स्थायी चर्वणायोग्यो भवति।-पृ. १२९ चित्तचत्तद्वयभेदेन वा...। तथा शतावत्स्वेव सहचारि यवस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणायोग्यो भवति ।-पृ. ३०२-०३ The Nātyadarpana? The Kalpalatāyiveka (अ) श्रनस्य व्यभिचारित्वेऽप्यन्यव्यभिचारिणं प्रति खेद इति श्रमो विवक्षितस्तेन भावो भावान्तरे विभाविभावत्वे न दोषः ।-पृ. १६४ वता प्रतिपद्यत एवेति दर्शितम् ।-पृ. २९१ (आ) ...सदृशदर्शनम् । आदिशब्दात् सदृशश्रवण- ...सदृशस्य दर्शनम् श्रवणं वा । चिन्ता प्रणिधानम् । चिन्तन-संस्कार-रात्रिपश्चाद्भागनिद्रोच्छेद-प्रणि- अभ्यासः पुनः पुनः परिशीलनम्......पृ. २९३ 1 The reading in makes no sense. Probably it is a scribal error for E. Vide f.n. 9 infra. 2 Revised Second Edition, Oriental Institute, Baroda, 1959.

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216