Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology
View full book text
________________
131
Sanskrit Sahityalástra
"
अयमभिप्रायः । सरूपाणां स्वरम्यञ्जनसमुदायानां विन्यासे पुनरुक्ता भासतेव संगच्छते को नुम्मत्तः पुनरुक्त' ब्रूयादिति । तत्र चार्थाभेदेऽपि तात्पर्यभेदश्चेत्तदा लायेयोऽनुप्रासः उतार्थभेदस्ततो यमकालङ्कार इति कुतः पुनरुक्तदोषप्रसङ्गः, कथं च लायनुप्रास पर्यनुयोग इति । पुनरुक्ताभावतापि शब्दसारूप्ये कवनानात्वयोः शब्दसारूप्याभावेऽपि अर्थकृयामासे भवतीति त्रिविधा भवान्तरभेदापेक्षया तु बहुप्रभेदा वक्ष्यते। अत एव च पुनरुक्ताभासेषु लाटीयोऽनुप्रासः तदपवादद्वारेण च यमकालङ्कारश्च भवतीत्येतदेव वक्तुं न्याय्यमित्यर्थः । - १. १८६ पं. २४पृ. १८७ पं. ४.
( 3 ) Fr. 27 a ll 3-4 : In the context of Bhāmaha II. 43 the commentator endea avours to show that the upama-dosa called Hinata, is, really speaking, no defect at all. The following passage from KLV which is, no doubt, adopted from BV makes these lines intelligible to a great extent
'हीनता' इति... अत्र विकल्पयम् । उपमानोपमेययोर्ययोः सामरस्येन साधम्र्म्यं तयोरेवोपमेति वा । उपमेये वा यानि पदानि तान्युपमानोपमेयविशेषणभूतानि साधर्म्यवाचीनि कर्तव्यानि । तत्रार्थ पक्षमधिकृत्याह सर्व सर्वेण [ भाम्ह २.४३] इति । ......... न च पक्षान्तरमस्तीति न हीनतालक्षणो दोष इत्यर्थः ।
१२४५, पं. २५ ४ २४६. ९ Gnoli has correctly hit on the right reading vikalpadvaya in his fn 2 (p. 25). (4) Fr. 39 (b) ll 6-7 : Gnoli discusses this passage in his Introduction (p. XXXVI paragraph no. d) where he mentions this Fragment twice as fr. no 27, which is clearly an error. The topic, discussed here, is about the figure blesa (that is slista). A perusal of this entire fragment produces a strong impression that the commentator has introduced here a discussion of the famous doctrine 'Arthabhedena tavat sabda bhidyante'. For restoring these lines the following passages from (Hemacandra's) Karyant Sasana and Kalpalaraviveka should prove useful अश्यक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् । तेन दन्योचोष्ठयवकारवकारादिवर्णभेदे लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे....... यमकबन्धो न विरुध्यते । p. 299 11. 14 17. And, अयमाशयः ।... वाक्यान्तरप्रतिभा वा [V. L. वाक्यार्थान्तरप्रतिभा वा ] इति । अलङ्कारान्तरपर्यवसायित्वेनालङ्कारान्तरप्रत्याशया संगृहीताप्युपक्रमावस्थायामलङ्कारान्तरस्याप्रतीतेर्वाक्यार्थान्तर प्रतिभा पृथगुपदर्शिता । p. 258 11 3-7
The two lines of the fragment when restored would read as: यत्र तु शब्दानामत्यन्तसरूपाणामपि दन्स्योष्ठलघुप्रयत्नतरकृतो भेदोऽस्ति तत्र वाक्यार्थान्तरप्रतिभा । तथालङ्कारान्तरे वाक्यान्तरे वा प्रतिभोषयते ।
(5) Fr. 45 (b) Il 5-6 : The commentator intends this passage to serve as an introduction to Bhamaha V. 2. In a corresponding passage from KLV we have all the words of this fragment in tact, which fact clearly indicates that the author of KLV has adopted the passage from BV. The passage runs as follows:
ननु किमिति सुगतसिद्धान्तप्रमाणयोरेव विचारणम् । सर्वसिद्धान्तानुवर्त नपरो हि काव्यप्रवाहस्तेन कः पक्षपातो बौद्धसिद्धान्त' प्रतीत्याह-प्रायेण [ Bhāmaha V. 2]
- पृ. ४५, पं. ८-९
7) In the Sanketa commentary of Manikyacandra on Kavyaprakāśa we have almost an identical passage in the same context. Probably they haveadopeted the quotation from a common source and this source was possibly the Bhamahavivarana.

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216