Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 71
________________ Sanskrit Sahityaśāstra 89 अत्र व्याख्याने मुख्यमस्य सन्वेर्यद्रूप विदूर कारण - बीजस्योत्पत्युद्घाट - फलौन्मुख्यैरुद्भिन्नं भवनाभिमुखं संपातात्मकत्वं नाम तदस्पृष्टमेव स्यात् । यत् साध्यं प्रधानफलं तद् - विघ्नात्मा प्रत्यूह हेतु संपातात्मा नियताप्तिचतुर्व्यवस्थापरिच्छिन्नः प्रधानवृत्तांशः... इति विघ्न हेतु संपातेऽपि प्रत्यासन्नवर्तिनि फले न निवर्तनीयमिति च व्युत्पादयितुमवश्यमेव सन्धौ विघ्नहेतवो निबन्धनीयाः । - अ. भा. ३. पृ. २८ 59 - ना. द. पृ. ५० From the passage in the ND it would seem that the original and correct reading in the Abhi Bhā was Vighnakārana (and not Vidūra-kārana-) sampātātmakatvam. 90 नानाविधैः सुखदुःखात्मकैः हास्यशोकक्रोधादिभि- नानाविधैः सुखदुःखात्मकै रतिहासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पद जातोत्कर्षाणां यत् र्भावैरुत्तराणां चमत्कारास्पदत्वे जातोत्कर्षाणां यत् समानयनम् - समानयनम् । अ. भा. ३. पृ. २९ - हेम. का. शा. पृ. ४५५ On the same page of the Abhi-Bhā about ten lines after the passage cited above we have : यदा च सुखप्राप्तेः फलवत्त्वं तदा रतिहासादिबाहुल्यं प्रारम्भादीनां दुःखहानेस्तु फलवे क्रोधशोकादिदुःखात्मकभावाद् (? भाव - ) बाहुल्यम् - It is, therefore, quite clear that Hemacandra's passage preserves the correct reading ‘रति -हास-शोक- क्रोधादिभिः ' 91 इह च रतिग्रहणं पुमर्थोपयोगि रसगतस्थायिभावोपलक्षणं तेन वीरप्रधानेषु रूपकेषु प्रतिमुख एव ह्यास्था रतिरूपेण उत्साहः सम्यविषया समीहा चेष्टा विलास इति मन्तव्यम् । य एव मुखे रस उपक्षिप्यते, तस्यैव स्थायी विभावानुभावव्यभिचारिभिः पोषणीयः । कामफले रूपके मुखसन्धावुपक्रान्तः शृङ्गारः प्रतिमुखे विलासेन स एव विस्तार्यते । विलासप्रकाशकान्येव चेतराण्यङ्गानि निबन्धनीयानि । वीरादिरसप्रधानेवर्थ फलेषु रूपेषु पुनरुत्साहादिसं पद्विषया (यो) स्त्रियोरी हा व्यापारो विलासः । - ना. द. पृ. ६२ In his Marathi translation of this Chapter Prof. Kangle observes that the words pratimukha eva hy astha ratirupena are not found in the MS of the Abhi-Bha and that they are absolutely out of place and that through inadvertance have crept in there from a line above [ कामफलेषु रूपकेषु प्रतिमुख एव ह्यास्थावत्वेन ( १ ह्या स्थाबन्धत्वेन ) रतिरूपेण भाव्यम् ]. Keeping this fact in view as well as the passage from the ND the text of the Abhi-Bha may be corrected as follows: चेष्टा विलास इति मन्तव्यम् । वीरप्रधानेषु रूपकेषु उत्साह संपद्विषया समीहा 92 युक्तिस्तु नियतप्रतिपत्तिपर्यन्तेति विशेषः, रूपमिति चानियता आकृतिरुच्यते । तत्र विशेषप्रतिपत्तिरिहापि तथोपचाराद् व्यपदेशः । नानारूपाणामर्थानां संशयोऽनवधारणं रूपमिव रूपम् । अनियतो ह्याकारो रूपमुच्यते । मुखसन्ध्यङ्गाद् युक्तेः कृत्यविचाररूपत्वेन नियताकाराया अस्य भेदः । अ. भा. ३. पृ. ४८ -ना. द. पृ. ७३ -अ. भा. ३. पृ. ४२-४३

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216