Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 69
________________ Sanskrit Sahityaśāstra च तत्र च तद्ववचनं स एवानुवदन् सामाजिकान् सामाजिकान् बोधयति । बोधयति । हेम. का. शा. पृ. ४४२ -अ. भा. २. पृ. ४५० एको द्वितीयपात्ररहितः विटः...वेश्यादेः...चरित व्योमोक्त्या रङ्गाप्रविष्टद्वितीयपात्रसम्बन्धिवचनानुवादेन वर्णयद्...अत्र भाणे । -ना. द. पृ. ११२ - The reading 'parasandhi-vacanam' in the Abhi-Bhā is clearly wrong. It ought to be 'Parasambandhi-vacanam' as attested by the Kās and the ND. The sentence yatra sūnye' etc. in the Abhi-Bhā is rather obscure and difficult to construe. Hemacandra's corresponding sentence is perfectly intelligible, and most probably it represents the original readings in the Abhi-Bhā. 82 हास्येनोपगतार्थेति प्रहेलिका परवितारणकारि परविप्रतारणकारि यदुत्तर हास्याय हास्यनिमित्तं यदुत्तर, अत एव हास्ययुक्ता सा नालिका प्रणालिका निगूढार्थत्वाद् भवति सा नाली ब्याजरूपा प्रणालिका । व्याजेत्यर्थः । -अ. भा. २. पृ. ४५५ -ना. द. पृ. १२९ The reading ‘para-vitāraṇakāri' in the Abhi-Bhā is not at all a happy one. The ND preserves the correct reading 'para-vipratārņakāri' which perfectly agrees with the context. In view of the ND passage it is better to read 'pranālikā-vyāja' (ityarthah) as one expression. 83 यथा व्यसनिना राजपुत्रेण किं सुखमिति पृष्टे यथा वा व्यसनिना राजपुत्रेण किं सुखमिति पृष्टे तेनोत्तर दीयते ___ मन्त्रिपुत्रेणोच्यते_ -अ. भा. २. पृ. ४५६ -ना. द. पृ. १२७ 'Mantri'-putrena'-this word seems to have been left out by the copyists of the Abhi-Bhā. It would be better to read, on the authority of the N.D., 'mantriputrena' in place of 'tena' in the Abhi-Bha. . 84 अधमप्रकृतेस्तु न नायकत्वमिति ध्रुवं प्रहसनभाणकादौ शङ्घकस्त्वधमप्रकृतेर्नायकत्वमनिच्छन् प्रहसनभाणादौ किं ब्रूयात् हास्यादि-रसप्रधानत्वे ह्यधम एव हास्यरसप्रधाने विटादेर्नायकत्वं प्रतिपादयन् कथमुपादेयः - नायकः । स्यादिति । -अ. भा. २. पृ. ४५९ -ना. द. पृ. ११७ The words in bold type in the Abhi-Bhā make no sense. The corresponding passage in the ND is very clear. It directs us to emend the reading 'dhruvam to 'pratipādayan' or some other word conveying its import such as 'bruvan.' 85 प्रयुज्यते फल यैरुपायानुष्ठानः तेषामितिवृत्तवशादवश्य उपायानुष्ठानस्यावश्यकर्त व्यादिना व्यवधाने सति नायक कर्तव्यतादिभिर्विच्छेदेऽपि सति यदनुसन्धानात्मक प्रतिनायकामात्यादीनां यदनुसन्धान ज्ञानमसौ प्रधाननायक-गत सन्धिद्रव्यज्ञान बिन्दुः, ज्ञानविचारणफललाभोपायत्वाद बिन्दुः । ज्ञानविचारणं फललाभोपायत्वात्...तेलबिन्दुवत् सर्वव्यापित्वाद् वा जले तैलबिन्दुरिव बिन्दुः ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216