Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 67
________________ Sanskrit Sahityaśāstra commentaries he adopts verbatim passages after passages-one feels almost certain that the above portion from the Kāvyānusāsana, put into brackets, originally was part of the text of the Abhinavabhärati but was left out by later copyists while making its copies; one may also venture to suggest here that 'Prakaraṇasya Sabhedasya' may have originally read as 'Prakaraṇasya Saptabhedasya.' 72 तथा च देवी चन्द्रगुप्ते वसन्तसेनामुद्दिश्य माधवस्योक्तिः यथा विशाखदेवकृते देवीचन्द्रगुप्ते माधवसेनां समुद्दिश्य कुमारचन्द्रगुप्तस्योक्तिः (माधवसेनामुद्दिश्य चन्द्रगुप्तस्योक्तिः ?) अ. भा. २. पृ. ४३३ ना. द. पृ. १०४ The ND passage strongly supports the Editor's correction of the text of the Abhi-Bhā. 73 चत्वारोऽङ्काः यस्याः कस्याश्चिदवस्थायाः सरसोSवस्थासमावापः कार्य इति यावत् । 55 74 अन्ये तु प्रत्यङ्कं नायक - प्रतिनायकौ तत्सहायौ चेति चतुराहुः, समुदायापेक्षया हि द्वादशेति । चत्वारोऽङ्का यस्याम् । कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत् । हेम. का. शा. पृ. ४३७ अ. भा. २. पृ. ४३५ On comparing the two corresponding passages it is easy to see that Hemacandra's text is quite easy to construe and that it must have been the original reading in the Abhi--Bhā. अन्ये तु प्रत्यङ्कं नायक - प्रतिनायकौ तत्सहायौ चेति चतुर आहुः । समुदायापेक्षया हि द्वादशेति । - हेम. का. शा. पृ. ४३८ -अ. भा. २. पृ. ४३७ Hemacandra's reading 'catura āhuh' is 75 तावदङ्कपरिमाणशङ्कामतिदेशात् प्रत्यासच्या प्रसक्तां वारयितुमाह एकाङ्क एंवेति । अ. भा. २. पू. ४४४ The two words 'Sankā' and 'āsankā,' found in the Abhi - Bhā and the Kās, express nearly the same meaning. The presence of vā' in the Kās, however, makes the sense at once clear. Probably it must have been there in the original Abhi-Bhā. ननु कस्मादयं व्यायोग इत्याह-युद्ध नियुद्धेति । व्यायामे युद्ध नियुद्धप्राये युज्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । संवर्ष : शौर्यविद्याकुलधनरूपादिकृता स्पर्धा | 76 ननु कस्मादयं व्यायोग इत्याह युद्ध नियुद्धेति । व्यायामे युद्धप्राये नियुध्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । नियुद्धं बाहुयुद्धम्, संघर्षः शौर्य विद्या कुरूंपादिकृता स्पर्धा । अ. भा. २. पृ. ४०५ grammatically correct. तावदङ्कपरिमाणाशङ्कामतिदेशात् प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह एकाङ्क एवेति । हेम. का. शा. पृ. ४४० हेम. का. शा. पृ. ४४०-४१ नियुद्धं बाहुयुद्धम् - स्पर्धनं शौर्यविद्याकुल- धनरूपादि - कृतः संहर्षः (संघर्ष :) - विशेषेण आ समन्ताद् युज्यते कार्यार्थ संरभन्तेऽत्रेति व्यायोगः । - ना. द. पृ. १०९ By comparing these corresponding passages it would seem that the Kävyänuśāsana presents correctly Abhinavagupta's etymology of the word 'Vyayoga'. The copyists of the Kävyānusāsana seem to have left out the explanation 'niyuddham bahuyuddham,'

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216