Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 65
________________ Sanskrit Sahityaśāstra 53 काव्यार्थान् इति । वागङ्गसत्वोपेतान् काव्यार्थान् भावयन्तीति भावा इति परिपूर्णभाष्यावाच्यम् । अस्यार्थः-पदार्थवाच्या(? क्या)थौ ' रसेष्वेव पर्थवस्यत इत्यसाधारण्यात् प्राधान्याच्च काव्यस्यार्था रसाः (।) अर्यन्ते प्राधान्येनेत्यर्थाः । नन्व(१ त्व)र्थ शब्दोऽभिधेयवाची । स्वशब्दानभिधेयत्वहि रसादीनां दर्शितमेव । एवं काव्यार्था रसास्तान् कुर्वते ये स्थायियभिचारिणस्ते भावाः ।...... निर्वय॑ते । ......मवगच्छति......आस्वादयति...... । केन भावयन्ति इति करणं दर्शयति । वागङ्ग इति । वागादयस्तत्कर्मसु वर्तन्ते तेन वर्णनाद्यात्मना वाचिकेन सन्निवेशवलनादिना...। करणं हि कर्मणि कर्तरि च यद्यपि संबध्यते तथापीह भाव्पस्य (=रसस्य) प्राधान्यात् तत्संबद्ध दर्शितमिति भावर्हि यः काव्यार्थो भाव्यते स एव रस इत्याह तद् इति । (67) यत्र त्वङ्के सर्वेषामङ्कानां योऽर्थो बीजलक्षणस्तस्य. अन्ये तु यत्राङ्के अन्याङ्कानां बीजलक्षणोऽर्थोऽव संहारः समिलितत्वेन प्राप्तिर्भवति सोऽवताराङ्कः । तार्यते, तमङ्कावतारमामनन्ति । यथा रत्नावल्यां यथा रत्नावल्यां द्वितीयोऽङ्कः । तत्र हि 'ईरिसस्स द्वितीयोऽङ्कः । तत्र हि-ईदिसस्स कन्नगारयणस्स कण्णआजणस्स ईरिस एच वरे अहिलासेण होदव्व' ईदिसे ययेव वरे अहिलासेण भोदय । इत्यादि(ईदृशस्य कन्यकाजनस्येदृश एव वरे अभिलाषेण कोऽनुरागलक्षणः सर्वाङ्कानामर्थ इति । . भवितव्यम् ।) इत्यादि प्रकृतमेव सर्व वर्ण्यते । -ना. द. पृ. ३६ -अ. भा. २. पृ. ४१७ The reading 'Kannaä-jana' in the Abhi-Bhā is quite bald. The reading preserved by the ND is, aesthetically and poetically speaking, far superior. This very reading is to be found in the printed editions of the Ratnāvali. 68 · प्रकरणे नाटके चावश्थं प्रवेश कस्तस्यावश्यमुत्तम- नाटकादौ हि परिमितेनोपायेन बहुषु मुख्यावान्तर प्रकृतिविषये उपदेशाय प्रवृत्तोऽपरिमितेनोपायेन कार्येषु नृपादीनां तत्सहायानां चामात्यादीनां भूयस्तरावान्तरकाये प्रत्युत्पत्तिबहुनां चामात्यादी- व्युत्पत्तिः क्रियते इत्यत्रैव प्रभूतावान्तरकार्यव्युत्पादकौ. नामपि स्वकार्यनिरूपणाय प्रवेशकः, अन्यत्र रूपके विष्कम्भकप्रवेशकौ, न व्यायोगादिषु एकाङ्केषु ताबदल्पपरिमितकार्योपदेशात् न तथा प्रवेशकोपयोग इति वृत्तत्वेनाल्पकार्यत्वात् । क्तिनिष्यामः । -ना. द. पृ. ३५ -अ. भा. २ पृ. ४२३-२४ • The passage from the ND is clearly based on the corresponding passage in the Abhi-Bhā. It is very lucid. The Abhi-Bhā passage, as it stands, is unintelligible. It, therefore, needs to be corrected in the light of the ND as follows : । प्रवृत्तौ परिमितेनोपायेन भूयस्तरावान्तरकायें प्रत्युत्पत्ति (व्युत्पत्तिः ?) बहूनामपि चामात्यादीनामपि स्वकार्यनिरूपणाय प्रवेशकः । 69 यदि च प्रत्यक्षप्रयोज्यौं तत्र पञ्च कार्यपुरुषाः यदि वा सुष्टु कार्योपयोगीन्यल्पानि संख्यया पात्राणि यत्र चत्वारः प्रकरीपताकादिरूपाः तेषां च परिवारस्वभावा- तत्रोत्कषेण दश, मध्यमगत्या अष्टौ. अपकर्षण स्तावन्त एवेति यदि प्रकर्षस्तदा दशाष्टौ वा रङ्गे चत्वारि पच वा पात्राणि । आधिक्ये तु पात्रप्रविष्टा भवन्ति । ततोऽधिकेषु त्वभिनयचतुष्टय सम्यग- सम्मर्दैनवाभिनयचतुष्टयं प्रेक्षकाणामविभावनीय विभावनीय स्यात्, देवयात्रापरिदृश्यमानजनसमाजवत् । स्यात् । प्रभूतपुरुषसाध्यं पर्वतोद्धरणादि न रङ्गे. -अ. भा. २ पृ. ४२८ दर्शनीयमित्युक्तं भवति । -ना. द. पृ. ३२

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216