Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 66
________________ 54 Studies in Although the passage in the Abhi-Bhā needs no correction the corresponding passage from the ND is cited here with a view to pointing out how closely the ND follows the Abhi-Bhā and effects suitable changes where it deems fit to do so. 70 तथा च शृङ्गार-वीर-रौद्रैः स्त्रीरत्नपृथिवीलाभशत्रुक्षयाः नाटकं हि सर्वरसं केवलमेकोऽङ्गी, तदपरे गौणाः । करुणादिभिस्तन्निवृत्तिरितीयता क्रमेण लोकोत्तरासंभाव्य- अद्भुत एव रसोऽन्ते निर्वहणे यत्र । यतः शङ्गारमनोरथप्राप्तौ भवितव्यमद्भुतेन । असाधारणलाभो हि वीर-रौद्रः स्त्रीरत्नपृथ्वीलाभ-शत्रुक्षयसंपत्तिः । यदि फलत्वेन कल्प्यतेऽवश्य क्रियायाः किंचिदस्त्येव करुण-भयानक-बीभत्सस्तन्निवृत्तिरितीयता क्रमेण फलमात्रमिति किं तत्रोपायव्युत्पादनायत्तेनेत्यदभुतावसान- लोकोत्तरा संभाव्यफलप्राप्तौ भवितव्यमन्तेऽद्भुतेनेव । त्वमकार्य, केन व्युत्पाद्यजनस्पैवं बुद्धिर्जायते-'अहो दुष्क- अपि च नाटकस्यासाधारणवस्तुलाभः फलत्वेन रमप्युपायक्रमेण सिध्यति' इति, उपायेन वार्तितव्यमिति। यदि न कल्प्यते, तदानी क्रियायाः फलमात्र (न) ____ अ. भा. २. पृ. ४२९ किंचिदस्त्येवेति, किं तत्रोपायव्युत्पादनक्लेशेन । -ना. द. पृ. २९ If we compare these two corresponding passages it would seem that the ND passage is, of course, dropping the editor's emendation 'na'-which is absolutely uncalled for-quite intelligible. In the light of the ND we must correct the AbhiBhä. thus : ___ असाधारणलाभो हि यदि फलत्वेन न कल्प्यते...किं तत्रोपायव्युत्पादनक्लेशेनेत्यदभुतावसानत्वं कार्यम् । तेन... One seels almost certain that the copyist must have left out 'na' owing to the influence of the immediately preceding 'na' in ‘phalatvena' and that he must have wrongly read 'vyut pādanāyattena' for the original 'vyut pādana-klesena.' 71 तत्र प्रकरणस्य सभेदस्य सलक्षणं नाम- आत्मशक्त्येति । इतिहासादिप्रसिद्धिं निरस्यति । वस्त्विति । निर्वचनं चाह-यत्र कविरात्मशक्त्येति । साध्यं फलम् । शरीरमिति तदुपायम् । [ नायकमिति साधयिवस्विति साध्यं फलं, शरीरमिति तदुपाय। तारम् । चकारः सर्वसमुच्चये । द्वितीयस्त्वसमग्रसमुच्चये । वस्त्वादिकं काव्याभिवेयमात्नशक्त्या प्रकुरुते । एवकारः समुच्चयाभावे उत्पत्तौ भवमौत्पत्तिक निर्मितम् यत्काव्येन तत् प्रकरणमिति वुधैर्जेयमिति तदयमर्थः-त्रितयमिति । यत्र कविकृतं द्वयमेकं च अन्यत्तु संबन्धः । पूर्वोपनिबद्ध तत् सर्व प्रकरणं भेदसप्तकमयम् (पा. मे. भेदअ. भा. २. पृ. ४२९-३० सप्तकम् )] वस्त्वादिकं काव्याभिधेयमात्मशक्त्या प्रकरते यत्र काव्ये तत् प्रकरणमिति वुधज्ञेयमिति संबन्धः ।। -हेम. का. शा. पृ. ४३४ When commenting on the āryā “Saciva' etc., Abhinavagupta expressly says : अथास्य सप्तविधस्यापि प्रकरणस्य प्रत्येकं भेदत्रयं दर्शयितुमात्रियं पठति सचिवेत्यादि । अ. भा. २. पृ. ४३२ In the printed text of the Abhi-Bhā, however, we do not get any reference-let alone discussion,-to the seven types of Prakarana anywhere before this statement. In view of Hemacandra's text quoted above and his very close dependance on Abhinavagupta and his commentaries, Abhinavabhārati and Locana-from these two

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216