Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 68
________________ Studies in 77 प्रख्यातवस्तुविषय इति प्रख्यात भारतादियुद्धे विषये प्रख्यातेति प्रख्याते भारतादियुद्धे विषये निमित्त सति निमित्त सति यत्करुणबहुलं चेष्टित वर्ण्यते तत् यत्र करुणबहुल चेष्टित वर्ण्यते तत् प्रख्यातं स्त्रीपर्वख्यातं स्त्रीपर्ववृत्तान्तवत्, मा भूदित्यप्रख्यातग्रहणे- वृत्तान्तवदू भवतु मा वा भूदित्यप्रख्यातग्रहणेनोक्तम् । नोक्तम्...व्याकुला चेष्टा भूमिनिपातविवर्तिताद्याः... ...व्याकुलाश्चेष्टा भूमिनिपातविवर्तिताद्याः । उत्क्रमणीया सृष्टिर्जीवित प्राणा यासां ता उत्सष्टिकाः उत्क्रमणोन्मुखा सृष्टिर्जीवित प्राणा यासां ता शोचन्त्यः स्त्रियः ताभिरङ्कित इति तथोक्तः । उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः । -अभा. २. पृ. ४४५-४६ -हेम. का. शा. पृ. ४४१ Hemacandra's readings suit the context all right and are grammatically correct. In giving the etymology of utststikänka the ND, too, uses the expression 'utkramanonmukhā' and not 'utkramanīyā. 78 कस्माद् भारतमिष्ट वर्षे धन्येषु देवविहितेषु । कस्माद् भारतमिष्ट वर्षे वन्येषु देशविहितेषु । -ना. शा. १८, ९८ (प्रथमार्धम् ) हेम. का. शा. पृ. १७६ अत्र प्रयोगे प्रतिवक्ति वर्षे वन्येष्विति देशत्वेन भोगभूमित्वेन विहितेष्वपीत्यर्थः । -अ. भा. २. पृ. ४४६ From the comments of Abhinavagupta it is evident that Abhinavagupta's reading was 'desa-vihitesu' and not 'deva-vihitesu. This reading desa-vihitesu' is supported by Hemacandra. 79 अपि शब्दोऽतिक्रमः, तथेति सामान्यलक्षणम् । अपि शब्दो भिन्नक्रमः । तथेति -सामान्यलक्षणम् । -अ. भा. २. पृ. ४४७ __ -हेम. का. शा. पृ. ४४१ The word 'atikramah' is extremely 'unusual'. The reading 'bhinnakramah', preserved by Hemacandra, appears to be the genuine reading. This expression is very often, met with in various commentaries on ornate poems, epics, etc. 80 लोकोपचारेति । वार्ता प्रसिद्धिर्यदि सा लोक- कोलीन जनवादः तत् ख्यातं प्रसिद्ध दम्भश्चात्मन्यतथ्य यवहारसिद्धा भवति, यथा शाक्यानां स्त्रीसंपर्कः साधुत्वारोपणरूपः ख्यातोऽत्र विधेयः । यथा शाक्यानां प्रहसनीयो भवति, न चौर्यम् । एवंभावि- स्त्रीसंपर्को गर्हणीयो न चौर्यम् । एवं दम्भोऽपि । प्रसिद्ध एवोपहसनीयः ।। -अ. भा. २. पृ. ४४९ . -ना. द. पृ. ११३ From the context we find that Abhinavagupta is explaining here the Kārikā ‘lokopacāra' etc. After explaining 'lokopa āra-vārtā' we expect him to explain 'yas ca dambha-samyogah.' So the text of the Abhinavabhārati ought to read 'evam dambho'pi' in place of 'evambhāvi.' This proposed emendation finds support in the Natyadarpana passage cited above. 81 तत्र च प्रयोगप्रयुक्तिमाह-परवचनमिति । पर- तत्र च प्रयोगयुक्तिमाह-परवचनमिति परसम्बन्धि सन्धिवचनं स्वयमङ्गविकाररभिनयेत् ।...आह- वचनं स्वयमाविकाररभिनयेत् । आह-आकाशे यानि आकाशे शून्ये यानि पुम्बकथितानि दृष्टानि यत्र पुरुषकथितानि दृष्टानि यत्र ह्यन्ये त न पश्यत्येकश्च शून्ये तेन वर्धन्ते वा कश्चित्पश्यत्याकर्णयति पश्यत्याकर्णयति च तत्र तद्वचनं स एवानुवदन्

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216