Book Title: Studies In Sanskrit Sahitya Shastra
Author(s): V M Kulkarni
Publisher: B L Institute of Indology

Previous | Next

Page 57
________________ Sanskrit Sahityaśāstra 1 अत्र भवन्तीति साकाङ्क्षा काकुर्भवनाभावमाह । भवन्विति । (? भवन्तीति) वचनोच्चारणं त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषय भवनलक्षणमर्पयति ( विषयम् अभवनलक्षणमर्पयति ) । न भवन्त्येवेत्यर्थः । 45 (33) The Abhi. Bhā. (XVII. III, p. 391) reads in connection with the subject of Akānksā : तत्राकाङ्क्षार्थान्त एवातदर्थगत एव वा विशेषे तदर्थाभावे वा । Hemacandra's KS (p. 336) reads: विषयोऽपि त्रिविधोऽर्थान्तर, तदर्थगत एव विशेषः, तदर्थाभावे वा । In the light of this passage the Abhi. Bhā, passage must be thus corrected : तत्राकाङ्क्षा अर्थान्तर एव । तदर्थगत एव वा विशेषे । तदर्थाभावे वा । ( 34 ) The definitions of Sākānksa and Nirākānksa vākyas in the Ahi Bhā (XVII. III, p. 391) read as follows : . अनियुक्तार्थकं वाक्यमिति । यादृशो वाक्यात् सङ्केतबलेनार्थः प्रतीयते तादृश एव यत्र न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं निराकाङ्क्षम्, तद्विपरीतं साकाङ्क्षम् । Hemacandra's KS (p. 336) reads : यस्माद् वाक्याद् यादृशः सङ्केतबलेनार्थः प्रतीयते न तादृश एव किन्तु न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्क्षम् । तद्विपरीत निराकाङ्क्षम् । The Viveka adds तद्विपरीतमिति । यादृशो वाक्यात्सङ्केतबलेनार्थः प्रतीयते तादृश एव यत्रान्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तदिति । The text in the Abhi. Bha. needs correction if it is to yield the intended sense. Hemacandra's Viveka comes to our help by pointing to us that the required meaning is to be had by reading यत्रान्यूनाधिकः in place of यत्र न्यूनाधिकः. (35) The Abhi Bhā (Vol. II, p. 386) reads : तत एव काकुरूपत्वमेव अतिशायित्वे मुख्योपयोगात् । ... . काकोरेवोपकार संपादकाः परिपूर्णतायायिनोऽलङ्काराः, अलमिति पर्याप्त्यर्थः, इह न भूषणार्थः । अङ्गानि ... शोभादि कर्म च ... काकु रेवांय पञ्चभी रूपान्तरै पूर्णीक्रियते...स्वोचित चिज्जडस्वरूपार्थाभिमुख्येन नयनेनामिनयता नीयत इति काकुरेवात्र प्रधानम् । Hemacandra reproduces this passage in his Viveka (p. 334) but there the readings given in bold types are presented differently. Hemacandra's readings yield better sense and, therefore, are to be preferred : .... अभिनयत्वे मुख्योपयोगात् । काकोरेव हि प्रकार संपादकाः परिपूर्णताधायिनोऽलङ्काराः । अलमिति पर्याप्त्यर्थ इह, न भूषणार्थः । अङ्गानि शोभादिकं च...... ... काकुरेव पञ्चभी रूपान्तरैः पूर्णी क्रियते । .... ...स्वोचितचिज्जडरूपार्थाभिमुख्यानयनेनाभिनयतादीयत इति काकुरेवात्र प्रधानमिति । ( 36 ) तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रनेन स्थायी तस्य सूच्यते । न तु राम उत्साह • शक्तिमानित्यत्र हेतुप्रश्नमाहुः । -Abhi. Bhā. Vol. I, p. 283, 11. 17-18. From the context and the trend of the argument it is evident that the reading " हेतुप्रश्नेन स्थायी तस्य सूच्यते । ” is corrupt. Hemacandra preserves the correct reading as follows : - हेतुप्रश्नेनास्थायितास्य सूच्यते । – (p. 125, 1.20)

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216