________________
श्रीस्थानाङ्गसूत्रवृत्तिः
वोच्चत्वमित्यागमयम्, उई स्थितका रति हस्त यानानि तेषु य
॥ ३६॥
नीति तन्निवासिदेवमानमाह- 'अनुत्तरे'त्यादि, अनुत्तरत्वादनुत्तराणि-विजयादिविमानानि तेषु य उपपातो-जन्म सी १ स्थानाविद्यते येषां तेऽनुत्तरोपपातिकास्ते, णकारौ वाक्यालङ्कारे, देवाः-सुरा एका रनिं-हस्तं यावत् 'क्रोशं कौटिल्येन नदीति- ध्ययने ४ वदिह द्वितीया, 'उहृउच्चत्तेणं' ति वस्तुनो ह्यनेकधोच्चत्वम् , ऊर्द्धस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम् ,सिद्धभेदाः तत्रेतरापोहेनोर्वस्थितस्य यदुच्चत्वं तदवोच्चत्वमित्यागमे रूढमितिं तेनोवोच्चत्वेन, अनुस्वारः प्राकृतत्वात् , प्रज्ञप्ता:प्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां देवानामूोच्चत्वेन प्रमाणमिति शेषः, एका रनिः प्रज्ञप्तेति व्याख्येयमिति ॥ देवाधिकारादेव नक्षत्रदेवानां 'अदा नक्खत्ते'इत्यादिना कण्ठ्येन सूत्रत्रयेण तारैकत्वमुक्तम् , तारा चज्योतिर्विमानरूपति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम्-'छ ६ प्पंच ५तिन्निं ३ एंगं १चेउ ४ तिग ३ रैस ६ वेय ४ जुयल २ जॅयलं च २। इंदिय ५ऐगं १ ऍगं १ विसय ५ ग्गि ३ समुद्द ४ बारसगं १२ ॥१॥ चउरो ४ तिय ३ तिय ३ तिय ३ पंचे ५ सत्त ७ बेबे भवे तिया तिन्नि ३-३-३। रिक्खे तारपमाणं जइ तिहितुलं हयं कर्ज ॥२॥"ति, इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽयेतनाध्ययनेषु तद् वक्ष्यति, यस्तु कृचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोमतान्तरभूतत्वान्न बाधक इति । तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह-'एगप्पएसोगाढे'इत्यादि सुगम, नवरमेकत्र प्रदेशे-क्षेत्रस्यांशविशेषे अवगाढा:-आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण ५गन्ध २ रस ५ स्पर्श ५ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम्-'जाव एगगुणलुक्खे'इत्यादि ॥ तदेवमनुगमोड- ॥३६॥
१°वदेहमान मुद्रिते.
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org