________________
गरि आसामा १, जत्थविय म पडिपुनं पो
आसासा पन्नत्ता, तंजहा-जत्थ णं अंसातो असं साहरइ तत्थविय से एगे आसासे पण्णत्ते १, जत्थविय णं उच्चारं वा पासवणं वा परिट्ठावेति तत्थविय से एगे आसासे पण्णत्ते २, जत्थविय णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थविय से एगे आसासे पन्नत्ते ३, जत्थविय णं आवकधाते चिट्ठति तत्थविय से एगे आसासे पन्नत्ते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० तं०-जत्थ णं सीलव्वतगुणव्वतवेरमणपच्चक्खाणपोसहोववासाई पडिवजेति तत्थविअ से एगे आसासे पण्णत्ते १, जत्थविय णं सामाइयं देसावगासियं सम्ममणुपालेइ तत्थविय से एगे आसासे पं० २, जत्थविय णं चाउद्दसहमुट्ठिपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते ३, जत्थवि य णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते ४ (सू० ३१४) पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तु पुरुषाणां लोकोत्तराणां लौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २ अर्थदानादिना महोपकारकत्वात् ३ अनुवर्त्तनापायसंरक्षणादिना सततोपसेव्यत्वाच्च ४ क्रमेण द्रष्टव्येति । भारं -धान्यमुक्तोल्यादिकं वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्राव|सरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरति-नयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'से' तस्य वोढुरिति १, परिष्ठापयति-व्युत्सृजति २, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र
SAA545555
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org