Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २५७ ॥
"सेव्वभिचारं हेरं सहसा वोतुं तमेव अन्नेहिं । उवबूहइ सप्पसरं सामत्थं चप्पणो णाउं ॥ १ ॥” ति, तद्यथा - अनित्यः शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिहितत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वात् घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापि तमिति भवत्ययं स्थापनाकम्र्मेति, 'पडुप्पन्नविणासि'त्ति प्रत्युत्पन्नस्य - तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजाप| राधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यभ्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च -“होति पडुप्पन्नविणासणंमि गंधन्विया उदाहरणं । सीसोऽवि कत्थइ जई अज्झोवज्जेज तो गुरुणा ॥ १ ॥ वारेयव्वो उवाएणं” इति, अथवा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्यन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते - कर्त्तवात्मा कथञ्चिन्मूर्त्तत्वाद्देवदत्तवदिति । व्याख्यातमाहरणं, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशो व्याख्यायते - स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्त्तनेनोपबृंहणं
१ सव्यभिचारं हेतुं सहसोक्त्वा तमेवान्यैः उपबृंहयति सप्रसंगं सामर्थ्य चात्मनो ज्ञात्वा ॥ १ ॥ २ भवति प्रत्युत्पन्नविनाशने गांधर्विकोदाहरणं शिष्योऽपि कुत्रापि यदि अभ्युपपद्येत तदा गुरुणोपायेन वारयितव्यः ॥
Jain Education International
For Personal & Private Use Only
४ स्थाना० उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५७ ।।
www.jainelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580