Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 530
________________ - श्रीस्थानाङ्गसूत्रवृत्तिः - ॥२६४॥ - मारेइ बंधवंपिहु पुरिसो जो होज (इ) धणलुद्धो ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो । कुल- ४ स्थाना० सीलजातिपच्चयट्टिइं च लोभहुओ चयइ ॥२॥” इति, तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा 'अविप्पओ- उद्देशः ४ गेणं ति अविप्रयोगाय रक्षणार्थमिति 'सौख्याना'मिति भोगसम्पाद्यानन्दविशेषाणां, शेषं सुगमं । भोगसौख्यार्थञ्च प्रस- प्रसपेकाः पन्तः कर्म बद्ध्वा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह-'नेरइयाण'मित्यादि व्यक्तं, केवलं अङ्गारो- आहारः |पमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोसादकत्वात् हिमशीतलोऽत्यन्तशीतवेदना- आशीजनकत्वात् , अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं-'तिरिक्खजो-18|| विषाः णियाण'मित्यादि व्यक्तं, नवरं कङ्कः-पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमः, अयमों-यथा हि सू० ३४१ कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपम इति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादं झगिति यथा किल किञ्चित् प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते, पाणो-मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः, क|मेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुविति । आहारो हि भक्षणीय ॥२४॥ १मारयति बांधवमपि पुरुषो यो भवेद्धनलुब्धः ॥ १॥ अटति बहुं वहति भार सहते सुधां पापमाचरति धृष्टः । कुलशीलजातिप्रत्ययस्थितिं च लोभोपद्रुतस्त्यजति ॥१॥ वेदितव्याः, वर्णवाहपरतया दुःखाद्यतरं स्यादेवं योदा जुगुप्सया दुःखाचं स्यादव Jain Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580