Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 576
________________ ४ स्थाना० उद्देशः४ उदकगर्भः मनुष्यग भेश्च सू०३७६ श्रीस्थाना- तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवम्-पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थ गसूत्र- मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्को । अतिशीतं सघनस्य च वृत्तिः भानोरस्तोदयौ धन्यौ ॥२॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः । परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः॥ ३॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥२८७॥ &॥४॥” इति, तानेव मासभेदेन दर्शयति—'माहे'त्यादि श्लोकः । गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तं, केवलं 'इत्थित्ताएत्ति स्त्रीतया बिम्बमिति-गर्भप्रतिबिम्ब गर्भाकृतिरातवपरिणामो न तु गर्भ एवेति, उक्तञ्च-"अवस्थितं लोहितमङ्गनाया, वातेन गर्भ ब्रुवतेऽनभिज्ञाः । गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते ॥१॥ गर्भ जडा भूतहृतं वदन्ती"त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह-'अप्प'मित्यादि, शुक्र-रेतः पुरुषसम्बन्धि ओजआर्त्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो-वातवशेन तत्स्थिरीभवनलक्षणः स्योजःसमायोगस्तस्मिन् सति बिम्ब 'तत्र' गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम्-"अत एव च शुक्रस्य, बाहुल्याज्जायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, क्लीवः शुक्रात॑वे पुनः॥१॥ वायुना बहुशो भिन्ने, यथास्वं बहपत्यता। | वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः॥२॥” इति ॥ गर्भः प्राणिनां जन्मविशेषः स चोत्पादोऽभिधीयते, उत्पाद|श्चोलादाभिधानपूर्वे प्रपञ्चत इति तत्स्वरूपविशेषप्रतिपादनायाह उप्पायपुवस्स णं चत्तारि मूलवत्थू पन्नत्ता (सू० ३७८) चउव्विहे कव्वे पं० २०ाजे पजे कत्थे गेए (सू०३७९) | ॥२८७॥ in Education Interaoral For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580