Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 578
________________ श्रीस्थानागसूत्रवृत्तिः ॥२८८॥ योग्यं, इह गद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति । अनन्तरं गेयमुक्तं, तच्च भा- ४ स्थाना० पास्वभावत्वात् दण्डमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधात् समुद्घातसूत्रे सुगमे च, उद्देशः४ नवरं समुद्धननं समुद्घातः-शरीराबहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घातः कषायैः समुद्घातो मरणमेवान्तो मर-13 वस्तुसमुणान्तः तत्र भवो मारणान्तिकः स एव समुद्घातो वैक्रियाय समुद्घातः२ इति विग्रहा इति । वैक्रियसमुद्घातो हि ल- द्घातपूब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्ट श्रुतलब्धिमतामभिधानाय 'अरहओं' इत्यादि सूत्रद्वयी सुगमा, नवरमजिना- विवादिकनामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्बक्तृत्वाच्च सर्वे अक्षराणाम्-अकारादीनां सन्निपाता ल्पसंस्था-व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह- नाब्धिर'जिणो विवे'त्यादि, 'उकोसिय'त्ति नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति । ते च प्रायः कल्पेषु गता इति सावर्ताः कल्पसूत्राणि सुगमानि च, नवरं 'अद्धचंदसंठाणसंठिए'त्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति । देवलोका हि सू० ३७९क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तं, नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः वारुणी-सुरा तया समानं वारुणं वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः घृतोदः षष्ठः, कालोदपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तञ्च-"वारुणिवरखीरवरो घयवर लवणो य होंति पत्तेया। कालो पुक्खरउदही सयंभुरमणो य उदगरसा ॥१॥” इति । अनन्तरं समुद्रा उकास्तेषु चाव" भवन्ती ३८५ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580