Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________ श्रीस्थानागसूत्र वृत्तिः // 289 // SRSRSRSRSRSREG अणुराहेत्यादि सूत्रत्रयमाह-कण्ठ्यश्चैतदिति / देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह हा स्थाना० 'जीवाण'मित्यादि सूत्रषटुं, व्याख्यातं प्राक् तथापि क्रिश्चिलिख्यते, 'जीवाण'ति शंशब्दो वाक्यालङ्कारार्थः, चतुर्भिःउद्देशः। स्थानकैः-नारकत्वादिभिः पर्यायैर्निर्तिताः-कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाबद्धास्ते चतुःस्थाननिर्वर्त्तिता-नक्षत्रतास्तान् पुद्गलान् , कथं निर्वतितानित्याह-पापकर्मतया-अशुभस्वरूपज्ञानावरणादिरूपत्वेन, 'चिणिंसुत्ति तथाविधाप- रकाः पुद्गरकर्मपुद्गलैश्चितवन्तः-पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः, 'नेरइयनिव्वत्तिए'त्ति नैरयिकेण सता निर्वतिता इति लनिर्वर्त्तनं | विग्रहः, एवं सर्वत्र, तथा एवं उबचिणिंसुत्ति चयसूत्राभिलापेनोपचयसूत्रं वाच्यं उवचिणिमुत्ति-उपचितवन्तः पौन:-18 पुद्गलप्रदेपुन्येन 'एव'मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च ‘एवं बन्धउदीरे'त्यादिवक्तव्ये यच्चयोपचय- | शादि ग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र 'बंध'त्ति बंधिंसु 3 श्लथबन्धनबद्धान् गाढबन्धनबद्धान् सू० ३८६कृतवन्तः 3, 'उदीर'त्ति उदीरिंसु 3 उदयप्राप्ते दलिके अनुदितांस्तान् आकृष्य करणेन वेदितवन्तः 3, 'वेय'त्ति वे सवा 388 दिसु 3 प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः 3 'तह निजरा चेव'त्ति निजरिंसु 3 कात्स्येनानुसमयमशेषतद्विपाकहान्या परिशातितवन्तः 3 इति / पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे'त्यादि सुगममिति // इति चतुःस्थानकस्य चतुर्थ उद्देशकः समाप्तः // ग्रन्थाग्रं 2932 18 // 289 // // इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे चतुःस्थानकाख्यं चतुर्थमध्ययनं समाप्तम् // Jain Education International For Personal & Private Use Only www.jainelibrary.org

Page Navigation
1 ... 578 579 580