Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानानसूत्रवृत्तिः
॥२८६॥
कारणान्युक्तानि, देवाश्च वाद्यनाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय षट्सूत्री, तत्र वजेत्ति-वाद्यं तत्र-ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥१॥ इति, नाट्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि, मालायां साधु माल्यं-पुष्पं तद्रचनापि माल्यं ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निवृत्तं वेष्टिमं-मुकुटादि, पूरेण-पूरणेन निवृत्तं पूरिम-मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत्पुष्पैः पूर्यत इति, सङ्घातेन निवृत्तं सङ्घातिमं यत्सरस्परतः पुष्पनालादिसङ्घातनेनोपजन्यत इति, अ| लकियते-भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव 'सणंकुमारे'त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषु त्वन्यथा, तदुक्तम्-"सोहम्मे पंचवण्णा एकगहाणी उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ ॥१॥"[द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येत्यर्थः> तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं-यजन्मतो मरणावधि 'कृतमुष्टिकस्तु रत्तिः स एव वितताङ्गुलिररनिरिति वचने सत्यपि रनिशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह–“भवण १० वण ८ जोइस ५ सोहम्मीसाणे सत्त होति रयणीओ। एकेकहाणि सेसे दुदुगे य दुगे चउक्के य ॥१॥ गेविजेसुं दोनी एक्का रयणी अणुत्तरेसु"त्ति [भवनवानमंतरज्योतिष्कसौधर्मेशानेषु सप्त रत्नयो भवंति शेषेषु एकैकहानिः द्विके द्विके च द्विके चतुष्के च ॥१॥ ग्रैवेयकेषु द्वे रत्नी अनुत्तरसुरेष्वेका रतिः॥] भवधारणीयान्येवं, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टनैतत् , जघन्यतस्त्वमुलासङ्ख्येयभागप्रमाणान्युत्पत्तिकाले भवधा
४ स्थाना० उद्देशः४ | धर्मद्वारायुर्हेतुवाद्यादिविमानव
र्णादि सू० ३७३. ३७५
रिति वचन लवण १० वण ८ जोडा अणुत्तरेसुति [भवनला अनुत्तरमुरेष्वेका रापुर
॥२८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580