Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 572
________________ X श्रीस्थाना सूत्रवृत्तिः ॥२८५॥ |ऽपि गुणान् प्रत्युपकारार्थमुत्कीर्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे । इदञ्च गुणनाशनादि शरीरेण क्रियत इति ४४ स्थाना० शरीरस्योत्पत्तिनिवृत्तिसूत्राणां दण्डकद्वयं, कण्ठ्यं चैतत् , नवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोसत्तिकार- उद्देशः४ णमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोसत्तिनिमित्ततया व्यपदिश्यन्त इति । 'चउहिं ठाणेहिं सरीरे'त्या- धर्मद्वाराद्युक्तं, क्रोधादिजन्यकर्मनिवर्तितत्वात् क्रोधादिभिर्निवर्तितं शरीरमित्यपदिष्टं, इह चोत्सत्तिरारम्भमात्र निर्वृत्तिस्तु नि- युर्हेतुवापत्तिरिति । क्रोधादयः शरीरनिवृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्मस्येत्याह द्यादिविचत्तारि धम्मदारा पन्नत्ता, तंजहा खंती मुत्ती अजवे मद्दवे (सू० ३७२) चउहिं ठाणेहिं जीवा रतियत्ताए कम्म मानवपकरेंति, तंजहा–महारंभताते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं १ चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए दि कम्मं पगरेंति, तं०-माइल्लताते णियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं २ चउहिं ठाणेहिं जीवा मणुस्सत्ताते सू० ३७२ कम्मं पगरेंति, तंजहा-पगतिभद्दताते पगतिविणीययाए साणुकोसयाते अमच्छरिताते ३ चउहिं ठाणेहिं जीवा देवाउय ३७५ ताए कम्मं पगरेंति, तंजहा-सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामणिजराए ४ (सू० ३७३) चउविहे वज्जे पं० २०-तते वितते घणे झुसिरे १ चउव्विहे नट्टे पं० तं०-अंचिए रिभिए आरभडे भिसोले २ चउव्विहे गेए पं० तं०-उक्खित्तए पत्तए मंदए रोविंदए ३ चउबिहे मल्ले पं० २०-थिमे वेढिमे पूरिमे संघातिमे ४ चउव्विहे अलंकारे पं० तं०-केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे ५ चउव्विहे अभिणते पं० २०-दिटुंतिते पांडु ॥२८५॥ सुते सामंतोवातणिते लोगमन्भावसिते ६ (सू० ३७४ ) सणंकुमारमाहिंदे सुणं कप्पेसु विमाणा चउवन्ना पं० सं०-णीला dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580