Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२८४॥
(सू० ३७०) रइयाणं चउहि ठाणेहिं सरीरुप्पत्ती सिता, तंजहा-कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणि
४ स्थाना० याणं, णेरइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पं० २०-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव वेमाणि
उद्देशः४ याणं (सू० ३७१)
मित्रपञ्चे'चत्तारी'त्यादि, स्पष्टा चेयं, नवरं मित्रमिहलोकोपकारित्वात्पुनर्मित्रं-परलोकोपकारित्वात्सद्गुरुवत् , अन्यस्तु मित्रं न्द्रियनरस्नेहवत्त्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवत् , अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोसादनेन परलोकसाध-12
गत्यागतिनोपकारकत्वादविनीतकलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः सक्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात् , पूर्वापर-18
द्वींद्रिया
संयमेतरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपम्-आकारो बाह्योपचारकरणात् यस्य स
सम्यग्दृमित्ररूप इति एको, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयः अमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः। तथा |
ष्टिक्रिया मुक्तः-त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत् , द्वितीयोऽमुक्तः साभिष्वङ्गत्वात् रङ्कवत् ,
गुणनाशतृतीयोऽमुक्तो द्रव्यतः भावतस्तु मुक्को राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत् , चतुर्थों गृहस्थः, कालापेक्षया वेदं
तनूत्पादाः दृश्यमिति । मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् सू०३६६. गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थों गृहस्थ इति । जीवाधिकारिकं पञ्चेन्द्रिय-18 ३७१ तिर्यग्मनुष्यसूत्रद्वयं सुगम, एवं द्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियात् जीवान् असमारभमाणस्य-अव्यापादयतः, २८४॥ |जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद्-रसोपलम्भानन्दरूपादव्यपरोपयिता-अभ्रंशयिता, तथा जिह्वामयं-जिह्वे-!
M
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580