Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
न्द्रियहानिरूपं यद् दुःखं तेना संयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावात्, एवं 'विगलिंदियवज्ज'ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वात्, द्वीन्द्रियादीनाञ्च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति । अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयं, तच्च सुगमं, नवरं सतो- विद्यमानान् गुणान् नाशयेदिव नाशयेत् - अपलपति न मन्यते, क्रोधेनरोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वाभिनिवेशेन - बोधविपर्यासेन, उक्तञ्च - " रोसेण पडिनिवेसेण तहय अकयण्णुमिच्छभावेणं । संतगुणेनासित्ता भासइ अगुणे असंते वा ॥ १ ॥” इति [ रोषेण प्रतिनिवेशेन तथैवाकृतज्ञतया मिथ्याभावेन च सतो गुणान्नाशयित्वाऽसतो दोषान् भाषते ॥ १ ॥ ] असतः - अविद्यमानान् क्वचित्संतेत्ति पाठस्तत्र च सतो - विद्य मानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो - हेवाको वर्णनीयासन्नता वा प्रत्ययो - निमित्तं यत्र दीपने तदभ्यासप्रत्ययं दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य - पराभिप्रायस्यानुवृत्तिः- अनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतोः - प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते - उपकृते प्रतिकृतं -प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः 'इति वा' कृतप्रत्युपकर्त्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा - एकेनैकस्योपकृतं गुणा वोत्कीर्त्तिताः स तस्यासतो -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580