Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
यानि अस्यादीनि तानि पत्राणीति, असि: खङ्गः स एव पत्रमसिपत्रं करपत्रं - क्रकचं येन दारु छिद्यते क्षुरः-छुरः स एव पत्रं क्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति २९, तत्र द्राक् छेदकत्वादसेर्यः पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसि - पत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरं छिनति स करपत्रसमानः, तथाविधश्श्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधमार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिन - त्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१, कम्बादिभिरातानवितानभावेन निष्पाद्यते यः स कटः कट इव कट इत्युपचारात् तन्त्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे 'त्ति वंशशकलकृतः 'चम्मकडे 'ति वर्द्धव्यूतमञ्चकादिः 'कंबलकडे 'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतर बहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि -यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स सुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः एकः खुरः पादे पादे येषां ते एकखुरा:- अश्वादयः, एवं द्वौ खुरौ येषां ते तथा ते च गवादयः, गण्डी- सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादयः, 'सणफय 'ति सनखपदाः नाखराः - सिंहादयः, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति ३४, चर्ममयपक्षाः पक्षिणश्चर्म्मपक्षिणो- वल्गुलीप्रभृतयः एवं लोमपक्षिणो-हंसादयः समुद्रकवत् पक्षौ येषां ते समु
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580