Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 565
________________ वइजोगी कायजोगी अजोगी अहवा चउब्विहा सव्वजीवा पं० सं०-इस्थिवेयगा पुरिसवेदगा णपुंसकवेदगा अवेदगा अथवा चउब्विहा सव्वजीवा पं० तं०-चक्खुदंसणी अचक्खुदंसणी ओहिदसणी. केवलदसणी अहवा चउब्विहा सव्वजीवा णं. तं०-संजया असंजया संजयासंजया णोसंजयाणोअसंजया (सू० ३६५) 'चउविहे'त्यादि सूत्रत्रयं व्यकं, नवरं क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभ-पुण्यप्रकृतिरूपं पुनः शुभशुभानुबन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव अशुभं-पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिजेरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकं यत्तु बद्धं शुभत्वेन सङ्क्रमकरणवशास्तूदेत्यशुभत्वेन तद् द्वितीयं, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङ्कमाभिधानकरणवशाद्, उक्तञ्च-"मूलप्रकृत्य| भिन्नाः सङ्कमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥” इति, तथा मतान्तरम्"मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ ॥१॥" [आयुर्दर्शनमोहं चारित्रमोहमेव च मुक्त्वा शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः॥१॥] यद्बद्धमशुभतयोदेति च शुभतया तत्तृतीयं चतुर्थ प्रतीतमिति, तृतीयं कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ज्ञेयमिति । चतुर्विधकर्मस्वरूपं सङ्घ एव वेत्तीति सङ्घसूत्रं, स च सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रं, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्घने-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन SEEKERANASI मयति गुणत उत्तरा: मोहं च । सेसाणं पयतः ॥१॥] यद्बद्धम स्व रूपं सङ्घ एव। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580