Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 567
________________ कान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह-"पुबमदिट्ठमसुयमवेइयतक्खणविसुद्धगहियथा । अव्वायफलजोगा बुद्धी उप्पत्तियानाम ॥१॥” इति, [पूर्वमदृष्टाश्रुतज्ञातस्य तत्क्षणे गृहीतविशुद्धार्था । अव्याहतफलयोगवती औ-| त्पातिकी नाम्नी बुद्धिः॥१॥] नटपुत्ररोहकादीनामिवेति, तथा विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा| ४ वैनयिकी, अपिच-कार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, यदाह |-"भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभओ लोगफलवती विणयसमुत्था हवइ बुद्धि ॥१॥ त्ति, भरनिस्तरणसमर्था गृहीतत्रिवर्गशास्त्रसूत्रार्थसारा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः॥१॥] नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्प-18 मिति, कर्मणो जाता कर्मजा, अपिच-कर्माभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, यदाह-"उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी | ॥१॥” इति [उपयोगदृष्टसारा कर्मप्रसंगपरिघोलनविशाला । साधुकारफलवती कर्मसमुत्था भवति बुद्धिः॥१॥] हैर-|| ण्यककर्षकादीनामिवेति, परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः स प्रयोजनमस्यास्तप्रधाना वेति में पारिणामिकी, अपिच-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह-"अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा। हियनिस्सेसफलवई बुद्धी परिणामिया नाम ॥१॥” इति [अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा। हितनिःश्रेयसफलवती बुद्भिः पारिणामिकीनाम्नी ॥१॥] अभयकु ALEKACAAAAAAACY Join Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580