Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पुरिसजाया पं०, तं०-पुन्ने नाममेगे पुन्नरूवे ४, चत्तारि कुंभा पं० सं०-पुन्नेवि एगे पितढे पुन्नेवि एगे अक्दले तुच्छेवि एगे पियढे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० सं०-पुन्नेवि एगे पितढे ४, तहेव चत्तारि कुंभा पं० २०-पुन्नेवि एगे विस्संदति पुन्नेवि एगे णो विस्संदति तुच्छेवि एगे विस्संदति तुच्छेवि एगे न विस्संदइ, एवामेव चत्तारि पुरिसजाया पं० २०-पुन्नेवि एगे विस्संदति ४, तहेव चत्तारि कुंभा पं० तं०-भिन्ने जजरिए परिस्साई अपरिस्साइ, एवामेव चउव्विहे चरित्ते पं० २०-भिन्ने जाव अपरिस्साई, चत्वारि कुंभा पं० २०-महुकुंभे नाम एगे महुप्पिहाणे महुकुंभे णामं एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे णाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० सं०-महुकुंभे नाम एगे मधुपिहाणे ४-'हिययमपावमकलुसं जीहाऽवि य महुरभासिणी निच्चं । जंमि पुरिसंमि विज्जति से मधुकुंभे मधुपिहाणे ॥१॥ हिययमपावमकलुसं जीहाऽवि य कडुयभासिणी निचं । जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे ॥ २ ॥ जं हिययं कलुसमयं जीहाऽवि य मधुरभासिणी निच्चं । जंमि पुरिसंमि विजति से विसकुंभे महुपिहाणे ॥ ३ ॥ जं हिययं कलुसमयं जीहाऽवि व कडुयभासिणी निचं । . जंमि पुरिसंमि विज्जति से विसकुंभे विसपिहाणे ॥ ४ ॥ (सू० ३६०)
'चत्तारि तरगे'त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरकाः, समुद्र-समुद्रवहुस्तरं सर्वविरत्यादिकं कार्य तरामिटू MI-करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति-तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् । 5 गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमं तरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्र
LEARCCCARRORCARSAAS
2-9
dain Education International
For Personal & Private Use Only
Wijainelibrary.org

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580