Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
४ स्थाना०
उपसर्गाः सू०३६१
श्रीस्थाना
तं०-हासा पाओसा वीमसा पुढोवेमाता २, माणुस्सा उवसग्गा चउब्विधा पं० २०-हासा पाओसा वीमंसा कुसीगसूत्र
लपडिसेवणया ३, तिरिक्खजोणिया उवसग्गा चउव्विहा पं० २०-भता पदोसा आहारहेउं अवञ्चलेणसारक्खणया ४, वृत्तिः
आतसंचेयणिज्जा उबसग्गा चउब्विहा पं० २०-घट्टणता पवडणता थंभणता लेसणता ५ (सू० ३६१)
__ कण्ठ्यञ्चेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरुपसर्गा-बाधाविशेषाः, ते च कर्तृभेदाच्चतु॥२८ ॥
विधाः, आह च-"उवसज्जणमुवसग्गो तेण तओ य उवसिज्जए जम्हा । सो दिवमणुयतेरिच्छ आयसंवेयणाभेओ ॥१॥" इति, [उपसर्जनमुपसर्गः येन यतो वोपसृज्यते यस्मात् स दिव्यमानुजतैर्यगात्मसंवेदनाभेदः ॥१॥] आत्मना संचेत्यन्ते-क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति-हासाद्भवन्ति हाससम्भूतत्वाद्वा हासा उपसर्गा एवेत्येवमन्यत्रापि, यथा भिक्षार्थ ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं-यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं, देवतया च हासेन
तद्रूपमावृत्य क्रीडितं अनागच्छत्सु च क्षुल्लकेषु व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तं, ततो वृषभैदरुण्डेरकादि याचित्वा तस्यै दत्तं, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्,
| विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः तं च देवता | किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति, पृथग्-भिन्ना विविधा मात्रा-हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्-विविधा मात्रा विमात्रा तया इत्येतलुप्ततृतीयैकवचनं पदं दृश्य, तथाहि-हासेन कृत्वा प्रद्वेषेण करो
॥२८
॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580