Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना- हैद्कपक्षिणः, समासान्त इन् , ते च बहिर्वीपसमुद्रेषु, एवं विततपक्षिणोऽपीति ३५, क्षुद्रा-अधमा अनन्तरभवे सिद्ध्य- ४ स्थाना०
सूत्र- भावात् प्राणा-उच्छासादिमन्तः क्षुद्रप्राणाः संमूर्छन निवृत्ताः सम्मूच्छिमाः, तिरश्चां सत्का योनिर्येषां ते तथा ततः उद्देशः४ वृत्तिः पदत्रयस्य कर्मधारये सति सम्मूछिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६, निपतिता-नीडादवतरीता-अवतरीतुं करण्डकाः
| शक्तो नामैकः पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता-न परिबजितुं शक्तो बालत्वादित्येकः, एवमन्यः परिव्रजितुं 4 वृक्षमत्स्य॥२७३॥
शक्तः पुष्टत्वान्न तु निपतितुं भीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७, निपतिता-भिक्षाच-| गोलपत्रर्यायामवतरीता भोजनाद्यर्थित्वान्न तु परिव्रजिता-परिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः अन्यः परिव्रजितापरिभ्रमणशील आश्रयान्निर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ ३८, प्पदाद्याः | निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः पुनर्निकृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९, एतद्भाव
| पक्षिभिक्षूनार्थमेवानन्तरं सूत्रं-निःकृष्टः कृशशरीरतया तथा निःकृष्टः आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय
निष्कृइति, अथवा निःकृष्टस्तपसा कृशीकृतः पूर्व पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयं, द्वितीयं तु यथोक्तमेवेति ४०, बुधो &
ष्टाद्या
सू०३४८बुधत्वकार्यभूतसत्क्रियायोगात् , उक्तञ्च–“पठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः । सर्वे[ते] व्यसनिनो राजन्!,
३५२ यः क्रियावान् स पण्डितः॥१॥” इति, पुनर्बुधः सविवेकमनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमन|स्त्वात् , अपरस्त्वबुधोऽसक्रियत्वात् बुधो विवेकवच्चित्तत्वाच्चतुर्थ उभयनिषेधादिति ४१, अनन्तरसूत्रेणैतदेव व्यक्ती
॥२७३॥ क्रियते-बुधः सक्रियत्वात् , बुधं हृदयं-मनो यस्य स बुधहृदयो विवेचकमनस्त्वात् , अथवा बुधः शास्त्रज्ञत्वात् बुध
RASCISTASAPAISAIA*
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580