Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 553
________________ चउबिहा पव्वज्जा पं० तं०-इहलोगपडिबद्धा परलोगपडिबद्धा दुहतो लोगपडिबद्धा अप्पडिबद्धा १, चउब्विहा पव्वजा पं० तं०-पुरओपडिबद्धा मग्गओपडिबद्धा दुहतो पडिबद्धा अपडिवद्धा २, चउब्विहा पव्वजा पं० सं०-ओवायपव्वज्जा अक्खातपव्वज्जा संगारपब्बज्जा विहगगइपब्बज्जा ३, चउब्विहा पव्वजा पं० सं०-तुयावइत्ता पुयावइत्ता मोयावइत्ता परिपूयावइत्ता ४, चउब्विहा पध्वजा पं० तं०-नडखइया भडखइया सीहखइया सियालक्खइया ५, चउविहा किसी पं० तं०-वाविया परिवाविया णिदिता परिणिदिता ६, एवामेव चउम्विहा पव्वजा पं० सं०-वाविता परिवाविता णिदिता परिणिंदिता ७, चउव्विहा पवजा पं० तं०-धनपुंजितसमाणा धनविरल्लितसमाणा धन्नविक्खित्त समाणा धन्नसङ्कट्टितसमाणा ८, (सू० ३५५) कण्ठ्यं, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रतिभा बद्धोभयार्थिनां अप्रतिवद्धा विशिष्टसामायिकवतामिति । पुरतः-अग्रतः प्रव्रज्यापर्यायभाविषु शिष्याहारादिषु या प्रतिबद्धा सा तथोच्यते, एवं मार्गतः-पृष्ठतः स्वजनादिषु, द्विधाऽपि काचित् , अप्रतिबद्धा पूर्ववत् । 'ओवाय' त्ति अवपातः-सद्गुरूणां सेवा ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य-प्रव्रजेत्याधुक्तस्य या स्यात् साउंडलख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, 'संगार'त्ति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव य दिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, 'विहगगईत्ति विहगगत्या-पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् 'विहगपबजे ति पाठस्तत्र विहगस्ये Jain Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580