Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानागसूत्रवृत्तिः
र स्थाना० उद्देशः ४ | इहलोक
प्रतिबद्धादिप्रव्रज्याभेदाः
वेति दृश्यमिति, विहतस्य वा-दारिद्यादिभिररिभिर्वेति । 'तुयावइत्त'त्ति तोदं कृत्वा तोदयित्वा-व्यथामुत्साद्य या प्रव्रज्या | दीयते, मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'उयावइत्तत्ति क्वचिसाठस्तत्र ओजो-बलं शारीरं विद्यादिसत्कं वा तत्कृत्वा-प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावइत्तत्ति 'प्लुङ् गताविति वचनात् प्लावयित्वा-अन्यत्र नीत्वाऽऽर्यरक्षितवत् , पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'बुयावइत्त'त्ति सम्भाष्य गौतमेन कर्षकवत्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् 'मोयावइत्त'त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावइत्तत्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यत इति । नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां 'खइयत्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा 'खइव'त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः-स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भटः तथाविधवलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतिर्वा शृगालस्तु न्यग्वृत्त्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः-धान्याथै क्षेत्रकर्षणम् , 'वाविय'त्ति सकृद्धान्यवपनवती 'परिवावियत्ति द्विस्त्रिा उत्साव्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत् , 'निंदिय'त्ति एकदा विजातीयतृणाद्यपनयनेन शोधिता निदाता, 'परिनिंदिय'त्ति द्विस्त्रियं तृणादिशोधनेनेति, प्रव्रज्या तु वाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः, निन्दिया सकृदतिचा
॥२७६॥
Jain Education Tnternational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580