Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 552
________________ श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ २७५ ॥ ऋद्धिरससातागौरवित आभियोग्यां भावनां करोति ॥ १ ॥ ] तथा सम्मुह्यतीति सम्मोह :- मूढात्मा देवविशेष एव तद्भाविस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया - सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्म्म| प्रथनेन [ प्रकटनेन-प्रकथनेन > मार्गान्तरायेण - मोक्षाध्यप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण - शब्दादावभिलापकरणेन, 'भिज्ज'त्ति लोभो गृद्धिस्तेन निदानकरणं एतस्मात्तपः प्रभृतेश्चक्रवत्र्यादित्वं मे भूयादिति निकाचनाकरणं तेनेति, | इयमप्येवमन्यत्र - "उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता संमोहं भावणं कुणइ ॥ १ ॥” इति, [उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिकः मोहेन च मोहयित्वा संमोहीं भावनां करोति ॥ १ ॥ देवानां मध्ये किल्बिषः - पापोडत एवास्पृश्यादिधर्म्मको देवश्चासौ किल्विषश्चेति वा देवकिल्बिषः शेषं तथैव, अवर्णः - अश्लाघा असदोषोद्घट्टनमित्यर्थः, अयमर्थोऽन्यत्रैवमुच्यते - " नाणस्स केवलीणं धम्मायरिआण सव्वसाहूणं । भासं अवन्नमाई कि |ब्बिसियं भावणं कुणइ ॥ १ ॥” इति, [ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् । भाषमाणोऽवर्णादि किल्बिपिक भावनां करोति ॥ १ ॥ ] इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यते - " कंदप्पे | कुक्कुइए दवसीले यावि हासणकरे य। विम्हाविंतो य परं कंदष्पं भावणं कुणइ ॥ १ ॥” इति [कन्दर्पः कन्दर्पकथावान्, कुक्रुचितो भाण्डचेष्टः, द्रवशीलो दर्पात् द्रुतगमनभाषणादि, हासनकरो वेषवचनादिना स्वपरहासोत्पादकः विस्मापकःइन्द्रजाली > [कंदप कुक्रुचितः द्रुतगामी चापि हासनकरः परं विस्मापयन् ( विस्मापक इन्द्रजाली ) कंदप भावनां करोति ॥ १ ॥ ] अयञ्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउच्चिहा पव्वजे' त्यादि सूत्राष्टकं - Jain Education International For Personal & Private Use Only ४ स्थाना० उद्देशः ४ संवासः आसुरा भियोग्या द्याः सू० ३५३३५४ ॥ २७५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580