Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 540
________________ श्रीस्थानागसूत्रवृत्तिः ॥२६९॥ RE 5548SSSSS ज्ञानिकानां सप्तषष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत्, सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां | ४ स्थाना० प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भ-18 उद्देशः४ वन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषट्यधिकानीति, उक्तश्च पूज्यैः-"आ-* क्रियावास्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः॥१॥ काल द्याद्या यदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः॥२॥ अज्ञानिकवादि- सू० ३४५ मतं नव जीवादीन् सदादिसप्तविधान् । भावोसत्तिं सदसवैधाऽवाच्याञ्च को वेत्ति? ॥३॥ वैनयिकमतं विनयश्चेतोवा- गर्जितादिकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥१॥” इति, एतान्येव समवसरणानि चतुर्विंश-12 मेघपुरुषाः तिदण्डके निरूपयन्नाह-'नेरइयाण'मित्यादि सुगम, नवरं नारकादिपञ्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भ- सू० ३४६ वन्ति, 'विगलेंदियवखंति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे त्यादीत्याह, __चत्तारि मेहा पं० तं०-जित्ता णाममेगे णो वासित्ता वासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्तावि एगे णो गजित्ता णो वासित्ता १, एवामेव चत्तारि पुरिसजाया पं० २०-गजित्ता णाममेगे णो वासित्ता ४, २, चत्तारि मेहा पं० तं०-जित्ता णाममेगे णो विजयाइत्ता विजयाइत्ता णाममेगे ४, ३, एवामेव चत्तारि पुरिसजाया पं० ॥२६९॥ तं०-गजित्ता णाममेगे णो विजुयाइत्ता ४, ४, चत्तारि मेहा पं० तं०-वासित्ता णाममेगे णो विजुयाइत्ता ४, ५, Jain Education International wwww.jainelibrary.org For Personal & Private Use Only

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580