Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 531
________________ SAISISSA** इति भक्षणाधिकारादाशीविपसूत्रं, सुगमश्चेदं, नवरं 'आसीविसत्ति आश्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यमनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह भेया । ते कम्मजाइभेएण णेगहा चउबिहविग्गप्पा ॥॥" [आशी द्रष्टा तद्गतमहाविषा आशीविषा द्विविधभेदाः ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः॥१॥ (वृश्चिक* मंडुकोरगनराः)] इति, जातित आशीविषा जात्याशीविषाः-वृश्चिकादयः, 'केवइय'त्ति कियान् विषयो-योचरो विषस्येति गम्यते, प्रभुः-समर्थः, अर्द्धभरतस्य यत्प्रमाणं-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः | साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीरं विषेण-स्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतामिति कचिसाठे तद्व्याप्तामित्यर्थः, 'विसहमाणि विकसन्ती विदलन्ती 'कर्नु विधातुं विषयः सः-गोचरोऽसौ अथवा । | 'से' तस्य वृश्चिकस्य, विषमेवार्थों विषार्थस्तद्भावस्तत्ता तस्या विषार्थताया:-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः। 'सम्पत्त्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करिसुत्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थ, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां वैकालिकत्वज्ञापनार्थः, समयक्षेत्रं-मनुष्यक्षेत्रं । विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह चउब्विहे वाही पं० २०-वातिते पिचिते सिंभिते सन्निवातिते, चउब्विहा तिगिच्छा पं० २०-विजो ओसधाई आरे परिचारते १ (सू० ३४३) चचारि तिगिच्छग्न ५००-आवतिगिच्छते नाममेगे णो परतिपिच्छते १ परतिगि रिणामो हि व्याकुवन्ति करिष्याति गम्यते, ही Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580