Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 536
________________ श्रीस्थाना- लात्वात् श्रेयानित्येवं विकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमा-2 ४ स्थाना० सूत्र- त्मानं मन्यत इति एवं शेषाः ४, 'आघवइत्तेति आख्यायकः-प्रज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिता उद्देशः४ वृत्तिः प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिधि- व्याधिवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायक एकः सूत्रार्थस्य न चो चिकित्से ॥२६७॥ छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नःसंविग्नपाक्षिको वा, यदाह-"होज हु वसणं पत्तो सरी सू० ३४३ रदुब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा ॥१॥” तथा-"ओसन्नोऽवि विहारे कम्मं सिढिलेइ चिकित्ससुलहबोही य । चरणकरणं विसुद्धं उववूहंतो परूवेतो ॥२॥" [शरीरदौर्बल्येनासमर्थः व्यसनं प्राप्तो भवेत् (तथापि) कवणशअशुद्धे चरणकरणे शुद्धं मार्ग प्ररूपयेत् ॥१॥ विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च विशुद्धं चरणकरण ल्यश्रेयःमुपद्व्हयन् प्ररूपयंश्च ॥२॥] इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षण पापाख्यापुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह-'चउव्विहे'त्यादि,अथवा यकादि पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया सू० ३४४ स्यात्तामाह-'चउबिहे'त्यादि पातनयैवोक्तार्थ, नवरं 'प्रवालतयेति नवाङ्करतयेत्यर्थः । एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह ॥२६७॥ चत्तारि वातिसमोसरणा पं० तं०-किरियावादी अकिरियावादी अन्नाणितावादी वेणतियावादी । णेरइयाणं चत्तारि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580