Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
सा विधेयेति यत्रोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च-"आहरणं तद्देसे चउहा अणुसहि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्टीए ॥ १॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसुवि एव जयंतेववूहेजा ॥२॥” इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनं उपालम्भो-भजयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालंभो यथा क्वचिदपराधवृत्तयो विनेया उपालम्भनीयाः यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी | स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरायचन्दनासमीपं गता तया चोपालब्धा-अयुक्तमिदं |भवादृशीनामुत्तमकुलजातानामिति, तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त! चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः क्वोपद्यन्ते?, भगवताऽभिहितं
१ आहरणं तद्देशे चतुर्धा अनुशास्तिस्तथोपालंभः पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ ॥१॥ साधुकारपूर्वकं यथा साऽनुशिष्टा पौरजनेन वैयावत्यादिष्वपि एवं यतमानानप्युपबृंहयेत् ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580