Book Title: Sthanangsutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना- ४ार्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः-शब्दादयः, 'पुट्ट'त्ति स्पृष्टाः-इन्द्रियसम्बद्धा 'एंति'त्ति वेद्यन्ते-आत्मना ज्ञा-
I४ स्थाना० गसूत्र- यन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-"पुढे सुणेइ सई रूवं पुण पासई अपुढे उद्देशः३ वृत्तिः
तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥१॥” इति [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव गंधरसं चापृथ्व्यादि४ स्पर्श च बद्धस्पृष्टं व्याकुर्यात्॥१॥] अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म
शरीरासु॥२५३॥ चिन्तयन्नाह-'चउही'त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला येत्युक्तम् , 'नो संचाऐंति' न शक्नुव-|
दृश्यता |न्ति नालं 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यथेः, गमनतायै-गमनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात्
स्पृष्टा इ. परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भा
न्द्रियार्थाः भावात् गन्न्यादिरहितपङ्गवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति
कायामावन तजानतगत्यूपष्टम्म जीवपुद्ग
लानामयथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमर्या- लोकेऽगमः दया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्का अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो
सू० ३३५भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री
३३७ चउब्विहे गाते पं० २०-आहरणे आहरणतद्देसे आहरणतहोसे उवन्नासोवणए १, आहरणे चउव्विहे पं० २०-अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २, आहरणतहेसे चउब्विहे पं० तं०-अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे ३,
॥२५३॥ आहरणतहोसे चउब्विहे पं० सं०-अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते ४, उवन्नासोवणए चउव्विहे पं०
ACCCCCCCCCCC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580